16.4 dhambhO dharpO’thimAnaS cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 3 SlOkam – Original dhambhO dharpO’thimAnaS cha krOdha: pArushyam Eva cha | agyAnam chAbhijAthasya pArtha sampadham AsurIm || word-by-word meaning pArtha – Oh son of kunthI! AsurIm sampadham abhijAthasya – In those who have the wealth of asuras (that … Read more

16.4 dambho darpo ’bhimānaś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 3 Simple dambho darpo ’bhimānaś ca krodhaḥ pāruṣyam eva ca ajñānaṁ cābhijātasya pārtha sampadam āsurīm ‘Ostentation, pride, and conceit, ire as also hauteur; and ignorance, —(these), Pārtha! become his who is born of the Non-divine kind.’ Dambha = Ostentation … Read more

16.3 thEja: kshamA dhruthi: Saucham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 2 SlOkam – Original thEja: kshamA dhruthi: Saucham adhrOhO nAthimAnithA | bhavanthi sampadham dhaivIm abhijAthasya bhAratha || word-by-word meaning thEja: – being undefeated (by evil people) kshamA – patience (even towards those who harm) dhruthi: – being firm (even … Read more

16.3 tejaḥ kṣamā dhṛtiḥ śaucam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 2 Simple tejaḥ kṣamā dhṛtiḥ śaucam adroho nāti-mānitā bhavanti sampadaṁ daivīm abhijātasya bhārata ‘Lustre, forgiveness, fortitude, cleanliness, non-interference, absence of self-esteem;— (these), Bhārata! become his who is born of the Divine kind;’ Abhayam = Fearlessness = the absence of … Read more

16.2 ahimsA sathyam akrOdhas

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 1 SlOkam – Original ahimsA sathyam akrOdhas thyAga: SAnthir apaiSunam | dhayA bhUthEshvalOlupthvam mArdhavam hrIr achApalam || word-by-word meaning ahimsA – not harming any creature sathyam – speaking the truth which causes good to all creatures akrOdha: – not … Read more

16.2 ahiṁsā satyam akrodhas (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 1 Simple ahiṁsā satyam akrodhas tyāgaḥ śāntir apaiśunam dayā bhūteṣv aloluptvaṁ mārdavaṁ hrīr acāpalam ‘Harmlessness, veracity, wrathlessness, renunciation, serenity, slanderlessness, sympathy for life, relishlessness, gentleness, modesty, fickle-lessness.’ >> Chapter 16 Verse 3 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org … Read more

16.1 abhayam sathvasamSudhdhi:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Introduction SlOkam – Original SrI bhagavAn uvAcha abhayam sathvasamSudhdhi: gyAnayOgavyavasthithi: | dhAnam dhamaS cha yagyaS cha svAdhyAyas thapa Arjavam || word-by-word meaning abhayam – fearlessness sathva samsudhdhi: – purity of heart gyAna yOga vyavasthithi: – being focussed on AthmA (which … Read more

16.1 abhayaṁ sattva-saṁśuddhir (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Proem Simple śrī-bhagavān uvāca abhayaṁ sattva-saṁśuddhir jñāna-yoga-vyavasthitiḥ dānaṁ damaś ca yajñaś ca svādhyāyas tapa ārjavam ‘Fearlessness, purity of heart, settlement in Jñāna-yoga, charity, self-restraint and sacrifices, sacred study, penance, uprightness;’ >> Chapter 16 Verse 2 archived in http://githa.koyil.org pramEyam (goal) … Read more

Chapter 16 – dhaivAsura sampath vibhAga yOga or The Book of the Godly and Ungodly Natures

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 15 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE SIXTEENTH LECTURE NAMED, DAIV-ĀSURA-SAMPAD-VIBHĀGA-YOGA OR THE BOOK OF THE GODLY AND UNGODLY NATURES. PROEM IN the preceding three Lectures (XIII–XIV–XV), the topics dealt … Read more

Chapter 16 – Daivasura Sampad Vibhaga Yoga or The Book of the Godly and Ungodly Natures (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 15 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE SIXTEENTH LECTURE NAMED, DAIV-ĀSURA-SAMPAD-VIBHĀGA-YOGA OR THE BOOK OF THE GODLY AND UNGODLY NATURES. PROEM IN the preceding three Lectures (XIII–XIV–XV), the topics dealt … Read more