15.20 ithi guhyathamam SAsthram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 19 SlOkam – Original ithi guhyathamam SAsthram idham uktham mayAnagha | Ethadh budhvA budhdhimAn syAth kruthakruthyaS cha bhAratha || word-by-word meaning anagha – Oh sinless! bhAratha – Oh descendant of bharatha! ithi – in this manner idham – this … Read more

15.20 iti guhya-tamaṁ śāstram (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 19 Simple iti guhya-tamaṁ śāstram idam uktaṁ mayānagha etad buddhvā buddhimān syāt kṛta-kṛtyaś ca bhārata ‘Thus is this most Occult Science unfolded by Me, O Sinless! Knowing it Bhārata! one shall become wise and shall have accomplished all his … Read more

15.19 yO mAm Evam asammUdO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 18 SlOkam – Original yO mAm Evam asammUdO jAnAthi purushOththamam | sa sarvavidh bhajathi mAm sarvabhAvEna bhAratha || word-by-word meaning bhAratha – Oh descendant of bharatha clan! ya: – one Evam – in this manner purushOththamam – as the … Read more

15.19 yo mām evam asammūḍho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 18 Simple yo mām evam asammūḍho jānāti puruṣottamam sa sarva-vid bhajati māṁ sarva-bhāvena bhārata ‘Thus, whoso wise (man), Bhārata! knows Me as the Purushottama, knows all and serves Me in every manner.’ Whoso, grown wise, knows Me as the … Read more

15.18 yasmAth ksharam athItho’ham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 17 SlOkam – Original yasmAth ksharam athItho’ham aksharAdh api chOththama: | athO’smi lOkE vEdhE cha prathitha: puruṣhOththama: || word-by-word meaning aham – I yasmAth – since ksharam – kshara purusha (bound souls) athItha: – surpassing aksharAth api – than … Read more

15.18 yasmāt kṣaram atīto ’ham (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 17 Simple yasmāt kṣaram atīto ’ham akṣarād api cottamaḥ ato ’smi loke vede ca prathitaḥ puruṣottamaḥ ‘Since I do surpass the Kshara and even do excel the Akshara, I am reputed as Purushottama both in the Smṛitis and the … Read more

15.17 uththama: purushas thvanya:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 16 SlOkam – Original uththama: purushas thvanya: paramAthmEthyudhAhrutha: | yO lOkathrayam AviSya bibharthyavyaya ISvara: || word-by-word meaning ya:thu – one who is lOka thrayam – three types of entities [of the world] viz achith (matter), badhdha jIvAthmAs (bound souls) … Read more

15.17 uttamaḥ puruṣas tv anyaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 16 Simple uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ yo loka-trayam āviśya bibharty avyaya īśvaraḥ ‘But the Soul Paramount is Another, who is proclaimed as Paramātma, Who —the Infinite, the King,— penetrates all the three worlds and sustains (them).’ But … Read more

15.16 dhvAvimau purushau lOkE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 15 SlOkam – Original dhvAvimau purushau lOkE ksharaS chAkshara Eva cha | kshara: sarvANi bhUthAni kUtasthO’kshara uchyathE || word-by-word meaning lOkE – in SAsthram (sacred texts) kshara: cha akshara: cha dhvau imau purushau Eva – two types of souls … Read more

15.16 dvāv imau puruṣau loke (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 15 << Chapter 15 verse 15 Simple dvāv imau puruṣau loke kṣaraś cākṣara eva ca kṣaraḥ sarvāṇi bhūtāni kūṭa-stho ’kṣara ucyate ‘Twofold are the souls in the world, the Kshara and the Akshara; the Kshara is the sum of all (bound) beings, Akshara is … Read more