16.19 thAn aham dvishatha: krUrAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 18 SlOkam – Original thAn aham dvishatha: krUrAn samsArEshu narAdhamAn | kshipAmyajasram aSubhAn AsurIshvEva yOnishu || word-by-word meaning dhvishatha: – having hatred towards me (as explained previously) krUrAn – being cruel narAdhamAn – being lowly amongst men aSubhAn – … Read more

16.19 tān ahaṁ dviṣataḥ krūrān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 18 Simple tān ahaṁ dviṣataḥ krūrān saṁsāreṣu narādhamān kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu ‘Them, the hating, cruel, evil, vile men, I ever do place in samsāra, aye in wombs demoniac.’ Whoso, —these vile, evil, impure men,— antagonize Me, … Read more