16.24 thasmAch chAsthram pramANam thE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 23 SlOkam – Original thasmAch chAsthram pramANam thE kAryAkAryavyavasthithau | gyAthvA SAsthravidhAnOktham karma karthum ihArhasi || word-by-word meaning thasmAth – Thus thE – for you kArya akArya vyavasthithau – to determine what is to be pursued and what is … Read more

16.24 tasmāc chāstraṁ pramāṇaṁ te (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 23 Simple tasmāc chāstraṁ pramāṇaṁ te kāryākārya-vyavasthitau jñātvā śāstra-vidhānoktaṁ karma kartum ihārhasi ‘Hence thy Authority is Śāstra, to judge what is duty and not. Knowing what Śāstra’s canons teach and do enjoin, it is now for thee to act.’ … Read more

16.23 ya: SAsthravidhim uthsrujya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 22 SlOkam – Original ya: SAsthravidhim uthsrujya varthathE kAmakAratha: | na sa sidhdhim avApnOthi na sukham na parAm gathim || word-by-word meaning ya: – One who SAsthra vidhim – my orders of vEdham uthsrujya – discarding kAma kAratha: varthathE … Read more

16.23 yaḥ śāstra-vidhim utsṛjya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 22 Simple yaḥ śāstra-vidhim utsṛjya vartate kāma-kārataḥ na sa siddhim avāpnoti na sukhaṁ na parāṁ gatim ‘Whoso discarding Śāstra’s rubric, freely roams at will, he attains not to perfection, nor happiness nor Highest Goal.’ Śāstra = Vedas (= the … Read more

16.22 Ethair vimuktha: kaunthEya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 21 SlOkam – Original Ethair vimuktha: kaunthEya thamOdhvArais thribhir nara: | AcharathyAthmana: SrEyas thathO yAthi parAm gathim || word-by-word meaning kaunthEya – Oh son of kunthI! thamO dhvArai: – the cause of darkness (i.e., misunderstanding about me) Ethai: thribhi: … Read more

16.22 etair vimuktaḥ kaunteya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 21 Simple etair vimuktaḥ kaunteya tamo-dvārais tribhir naraḥ ācaraty ātmanaḥ śreyas tato yāti parāṁ gatim ‘The man, Kaunteya! who, from these triple dark portals, is rescued, works for soul’s good; thence to the Highest End doth he wend.’ The … Read more