17.3 sathvAnurUpA sarvasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 2 SlOkam – Original sathvAnurUpA sarvasya SradhdhA bhavathi bhAratha | SraddhAmayO’yam purushO yO yachchradhdha: sa Eva sa: || word-by-word meaning bhAratha – Oh descendant of bharatha clan! sarvasya – for everyone sathvAnurUpA – as per their desire SradhdhA bhavathi … Read more

17.3 sattvānurūpā sarvasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 2 Simple sattvānurūpā sarvasya śraddhā bhavati bhārata śraddhā-mayo ’yaṁ puruṣo yo yac-chraddhaḥ sa eva saḥ ‘The faith of every one, Bhārata! accords with his mind; one is saturated with faith; of what one is, he is that.'[1. ‘Desire first … Read more