17.4 yajanthE sAthvikA dhEvAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 3 SlOkam – Original yajanthE sAthvikA dhEvAn yaksharakshAmsi rAjasA: | prEthAn bhUthagaNAmS chAnyE yajanthE thAmasA janA: || word-by-word meaning sAthvikA: – Those who are having abundance of sathva guNam (goodness), and faith in such mode dhEvAn – dhEvas (celestial … Read more

17.4 yajante sāttvikā devān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 3 Simple yajante sāttvikā devān yakṣa-rakṣāṁsi rājasāḥ pretān bhūta-gaṇāṁś cānye yajante tāmasā janāḥ ‘Those of Satvam worship the Devas; those of Rajas, the Yakshas and Rakshas; and then those of Tamas worship the Pretas and the hosts of the … Read more