16.22 Ethair vimuktha: kaunthEya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 21 SlOkam – Original Ethair vimuktha: kaunthEya thamOdhvArais thribhir nara: | AcharathyAthmana: SrEyas thathO yAthi parAm gathim || word-by-word meaning kaunthEya – Oh son of kunthI! thamO dhvArai: – the cause of darkness (i.e., misunderstanding about me) Ethai: thribhi: … Read more

16.22 etair vimuktaḥ kaunteya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 21 Simple etair vimuktaḥ kaunteya tamo-dvārais tribhir naraḥ ācaraty ātmanaḥ śreyas tato yāti parāṁ gatim ‘The man, Kaunteya! who, from these triple dark portals, is rescued, works for soul’s good; thence to the Highest End doth he wend.’ The … Read more

16.21 thrividham narakasyEdham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 20 SlOkam – Original thrividham narakasyEdham dhvAram nASanam Athmana: | kAma: krOdhas thathA lObhas thasmadhEthath thrayam thyajEth || word-by-word meaning kAma: – lust krOdha: – anger thathA lObha: – greed Ethath – these narakasya – the hell of demoniac … Read more

16.21 tri-vidhaṁ narakasyedaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 20 Simple tri-vidhaṁ narakasyedaṁ dvāraṁ nāśanam ātmanaḥ kāmaḥ krodhas tathā lobhas tasmād etat trayaṁ tyajet ‘Triple is this door to Naraka, compassing souls’ ruin: lust, wrath and greed. Hence shun this triad.’ The Non-divine (=āsura) nature is itself the … Read more

16.20 AsurIm yOnim ApannA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 19 SlOkam – Original AsurIm yOnim ApannA mUdA janmani janmani | mAm aprApyaiva kaunthEya thathO yAntyadhamAm gathim || word-by-word meaning kaunthEya – Oh son of kunthI! AsurIm yOnim ApannA: – (as explained in previous SlOkam) these people, having attained … Read more

16.20 āsurīṁ yonim āpannā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 19 Simple āsurīṁ yonim āpannā mūḍhā janmani janmani mām aprāpyaiva kaunteya tato yānty adhamāṁ gatim ‘Entering wombs demoniac, in error spawning from birth to birth, never (do they) find Me, Kaunteya! but drag themselves down the Nether Path.’ Demoniac … Read more

16.19 thAn aham dvishatha: krUrAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 18 SlOkam – Original thAn aham dvishatha: krUrAn samsArEshu narAdhamAn | kshipAmyajasram aSubhAn AsurIshvEva yOnishu || word-by-word meaning dhvishatha: – having hatred towards me (as explained previously) krUrAn – being cruel narAdhamAn – being lowly amongst men aSubhAn – … Read more

16.19 tān ahaṁ dviṣataḥ krūrān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 18 Simple tān ahaṁ dviṣataḥ krūrān saṁsāreṣu narādhamān kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu ‘Them, the hating, cruel, evil, vile men, I ever do place in samsāra, aye in wombs demoniac.’ Whoso, —these vile, evil, impure men,— antagonize Me, … Read more