17.15 anudhvEgakaram vAkyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 14 SlOkam – Original anudhvEgakaram vAkyam sathyam priyahitham cha yath | svAdhyAyAbhyasanam chaiva vAngmayam thapa uchyathE || word-by-word meaning anudhvEgakaram – not causing hatred in others sathyam – truthful priya hitham cha – both being sweet and causing goodness … Read more

17.15 anudvega-karaṁ vākyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 14 Simple anudvega-karaṁ vākyaṁ satyaṁ priya-hitaṁ ca yat svādhyāyābhyasanaṁ caiva vāṅ-mayaṁ tapa ucyate ‘That is called Oral Austerity, which consists in inoffensive truthful speech sweet and soft, and the reading of the Sacred Writ.’ That is called Oral Tapas, … Read more