17.16 mana:prasAdha: saumyathvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 15 SlOkam – Original mana:prasAdha: saumyathvam maunam Athmavinigraha: | bhAvasaṁSudhdhir ithyEthath thapO mAnasam uchyathE || word-by-word meaning mana: prasAdha: – Keeping the mind clear and free from anger etc saumyathvam – thinking about the well-being of others maunam – … Read more

17.16 manaḥ-prasādaḥ saumyatvaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 15 Simple manaḥ-prasādaḥ saumyatvaṁ maunam ātma-vinigrahaḥ bhāva-saṁśuddhir ity etat tapo mānasam ucyate ‘That is called Mental Austerity, which consists in good temper, benevolence, quietude, self-control, and purity of purpose.’ Manaḥ-prasādaḥ = Good-temper, or mind kept free of anger etc., … Read more