17.17 SradhdhayA parayA thaptham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 16 SlOkam – Original SradhdhayA parayA thaptham thapas thath thrividham narai: | apalAkAṅkshibhir yukthai: sAthvikam parichakshathE || word-by-word meaning apalAkAkshibhi: – being detached from the results yukthai: – with (the thought that this is part of worshipping paramAthmA) narai: … Read more

17.17 śraddhayā parayā taptaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 16 Simple śraddhayā parayā taptaṁ tapas tat tri-vidhaṁ naraiḥ aphalākāṅkṣibhir yuktaiḥ sāttvikaṁ paricakṣate ‘The threefold Austerity, done by men in fervid faith, exempt from hope of fruit, and devoutly, is Sātvikam, they say.’ Not longing for fruit; and devout, … Read more