17.11 apalAkAnkshibhir yagyO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 10 SlOkam – Original apalAkAnkshibhir yagyO vidhidhrushtO ya ijyathE | yashtavyam EvEthi mana: samAdhAya sa sAthvika: || word-by-word meaning apalakAnkshAbhi: – by those who have no expectation in the result vidhi dhrushta: – as ordained by SAsthram yashtavyamEva ithi … Read more

17.11 aphalākāṅkṣibhir yajño (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 10 Simple aphalākāṅkṣibhir yajño vidhi-diṣṭo ya ijyate yaṣṭavyam eveti manaḥ samādhāya sa sāttvikaḥ ‘That Law-sanctioned Sacrifice (yajña) is Sātvika, which is done regardless of fruit, with such resolve of mind as: ‘(this) ought to be done.’ Regardless of fruit … Read more

17.10 yAthayAmam gatharasam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 9 SlOkam – Original yAthayAmam gatharasam pUthi paryushitham cha yath | uchchishtam api chAmEdhyaṁ bhOjanam thAmasapriyam || word-by-word meaning yAtha yAmam – stale gatha rasam – lost the natural taste pUthi – stinking paryushitham cha – having the taste … Read more

17.10 yāta-yāmaṁ gata-rasaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 9 Simple yāta-yāmaṁ gata-rasaṁ pūti paryuṣitaṁ ca yat ucchiṣṭam api cāmedhyaṁ bhojanaṁ tāmasa-priyam ‘Dear to Tāmasa-men is food which is stale, changed, stinking, and putrid; refuse and foul.'[1. Vide: Yoga-tatvoponishat: “Yoga-vighna-karmāhāram varjayed yogavittamaḥ, lavaṇam saṛshapam ch-āmlam ushṇam rukshṇan cha … Read more

17.9 katvamlalavaNAthyushNa

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 8 SlOkam – Original katvamlalavaNAthyushNa thIkshNa rUkshavidhAhina: | AhArA rAjasasyEshṭA dhu:khaSOkAmayapradhA: || word-by-word meaning katvamla lavaNa athi ushNa thIkshNa rUkshavidhAhina: – bitter, sour, salty, over-hot, pungent, dry and burning AhArA: – food items rAjasasya ishtA: – dear to those … Read more

17.9 kaṭv-amla-lavaṇāty-uṣṇa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 8 Simple kaṭv-amla-lavaṇāty-uṣṇa- tīkṣṇa-rūkṣa-vidāhinaḥ āhārā rājasasyeṣṭā duḥkha-śokāmaya-pradāḥ ‘Dear to Rājasa-men is food, bitter, sour, saltish, over-hot, pungent, dry and burning; productive of pain, grief and illness.’ The bitter, the acid; the most saltish, —very hot, very biting, dry (or … Read more

17.8 Ayu:sathva balArOgya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 7 SlOkam – Original Ayu:sathva balArOgya sukhaprIthivivardhanA: | rasyA: snigdhA: sthirA hrudhyA AhArA: sAthvikapriyA: || word-by-word meaning Ayu:sathva balArOgya sukhaprIthivivardhanA: – nurturing life, knowledge, strength, health, comfort and happiness rasyA: – filled with sweetness snigdhA: – having softness sthirA: … Read more

17.8 āyuḥ-sattva-balārogya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 7 Simple āyuḥ-sattva-balārogya- sukha-prīti-vivardhanāḥ rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvika-priyāḥ ‘Dear to Sātvika-men is food promoting life, mind, strength, health, comfort and relish; tasteful, oleaginous, substantial and cordial.’ To those who are of Satva-quality, pure Satva-food becomes dear; and … Read more