18.6 EthAnyapi thu karmANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 5 SlOkam – Original EthAnyapi thu karmANi sangam thyakthvA palAni cha | karthavyAnIthi mE pArtha niSchitham matham uththamam || word-by-word meaning pArtha – Oh son of kunthI! EthAni karmANi apithu – these karmas (like the upAsana (the means)) sangam … Read more

18.6 etāny api tu karmāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 5 Simple etāny api tu karmāṇi saṅgaṁ tyaktvā phalāni ca kartavyānīti me pārtha niścitaṁ matam uttamam ‘That such works as these ought to be done, forsaking attachment and fruits, is, Pārtha! My best and veritable verdict.’ Inasmuch as Yajña, … Read more

18.5 yagyadhAnathapa: karma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 4 SlOkam – Original yagyadhAnathapa: karma na thyAjyam kAryam Eva thath | yagyO dhAnam thapaS chaiva pAvanAni manIshiNAm || word-by-word meaning yagya dhAna thapa: karma – vaidhika karmas such as yagya (sacrifice), dhAnam (charity), thapas (penance) na thyAjyam – … Read more

18.5 yajña-dāna-tapaḥ-karma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 4 Simple yajña-dāna-tapaḥ-karma na tyājyaṁ kāryam eva tat yajño dānaṁ tapaś caiva pāvanāni manīṣiṇām ‘Work, —Yajña, Dāna and Tapas, should never be abandoned; it must of necessity be done; for Yajña, Dāna and Tapas sanctify the wise.’ Never, by … Read more