18.3 thyAjyam dhOshavadhithyEkE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 2 SlOkam – Original thyAjyam dhOshavadhithyEkE karma prAhur manIshiNa: | yagyadhAnathapa:karma na thyAjyam ithi chAparE || word-by-word meaning EthE manIshiNa: – Some learned persons dhOshavath karma – karmas such as yagya (sacrifice), which are with defects thyAjyam – can … Read more

18.3 tyājyaṁ doṣa-vad ity eke (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 2 Simple tyājyaṁ doṣa-vad ity eke karma prāhur manīṣiṇaḥ yajña-dāna-tapaḥ-karma na tyājyam iti cāpare ‘Some philosophers declare that work should be abandoned as evil; and others that works, —Yajña, Dāna and Tapas— should not be abandoned.’ Some philosophers like … Read more

18.2 kAmyAnAm karmaNAm nyAsam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 1 SlOkam – Original SrI bhagavAn uvAcha kAmyAnAm karmaNAm nyAsam sanyAsam kavayO vidhu: | sarvakarmapalathyAgam prAhus thyAgam vichakshaNA: || word-by-word meaning kavaya: – (Some) learned persons kAmyAnAm karmaNAm – of kAmya karmas which are done expecting certain results nyAsam … Read more

18.2 kāmyānāṁ karmaṇāṁ nyāsaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 1 Simple śrī-bhagavān uvāca kāmyānāṁ karmaṇāṁ nyāsaṁ sannyāsaṁ kavayo viduḥ sarva-karma-phala-tyāgaṁ prāhus tyāgaṁ vicakṣaṇāḥ ‘Learned men understand by Sannyāsa, the abandonment of kāmya-works; (others) the wise, declare that Tyāga is the fruit-abandonment of all works.’ Some learned men understand … Read more

18.1 sanyAsasya mahAbAhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Introduction SlOkam – Original arjuna uvAcha sanyAsasya mahAbAhO thathvam ichchAmi vEdhithum | thyAgasya cha hrushIkESa pruthak kESinishUdhana || word-by-word meaning mahAbAhO – Oh mighty armed! hrushIkESa – Oh one who controls the senses! kESInishUdhana – Oh killer of demon kESi! … Read more

18.1 sannyāsasya mahā-bāho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Proem Simple arjuna uvāca sannyāsasya mahā-bāho tattvam icchāmi veditum tyāgasya ca hṛṣīkeśa pṛthak keśi-niṣūdana ‘Of Sannyāsa[1. Surrendering oneself to action-less contemplation (=Jñāna-yoga or Sannyāsa in the sense employed in Sts: 1, 2 and 3., Lec:5) = Positive side of Renunciation.], … Read more

Chapter 18 – mOkshOpadhESa yOga Or The Book of the Indoctrination of Salvation

cSrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 17 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE EIGHTEENTH LECTURE NAMED, MOKSH-OPADEŚA-YOGA OR THE BOOK OF THE INDOCTRINATION OF SALVATION. PROEM BY the two preceding Lectures (XVI and XVII), the following … Read more

Chapter 18 – Mokshopadeśa-yoga Or The Book of the Indoctrination of Salvation (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 17 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE EIGHTEENTH LECTURE NAMED, MOKSH-OPADEŚA-YOGA OR THE BOOK OF THE INDOCTRINATION OF SALVATION. PROEM BY the two preceding Lectures (XVI and XVII), the following … Read more

17.28 aSradhdhayA hutham dhaththam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 27 SlOkam – Original aSradhdhayA hutham dhaththam thapas thaptham krutham cha yath | asadhithyuchyathE pArtha na cha thath prEthya nO iha || word-by-word meaning pArtha – Oh son of kunthI! aSradhdhayA krutham – performed without faith yath – that … Read more

17.28 aśraddhayā hutaṁ dattaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 27 Simple aśraddhayā hutaṁ dattaṁ tapas taptaṁ kṛtaṁ ca yat asad ity ucyate pārtha na ca tat pretya no iha ‘What without faith is given, what Tapas done, and what is done, (Yajña) is called A-SAT, Pārtha! which is … Read more