17.27 yagyE thapasi dhAnE cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 26 SlOkam – Original yagyE thapasi dhAnE cha sthithi: sadhithi chOchyathE | karma chaiva thadarthIyam sadhithyEvAbhidhIyathE || word-by-word meaning yagyE – In yagya (sacrifice) thapasi – in thapas  (penance) dhAnE cha – in dhAnam (charity) sthithi: cha – [those … Read more

17.27 yajñe tapasi dāne ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 26 Simple yajñe tapasi dāne ca sthitiḥ sad iti cocyate karma caiva tad-arthīyaṁ sad ity evābhidhīyate ‘To be implanted in Yajña, Tapas and Gifts, is called SAT; and all acts on that account are by Sat itself designated.’ Hence … Read more

17.26 sadhbhAvE sAdhubhAvE cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 25 SlOkam – Original sadhbhAvE sAdhubhAvE cha sadhithyEthath prayujyathE | praSasthE karmaNi thathA sachchabdha: pArtha yujyathE || word-by-word meaning pArtha – Oh son of kunthI! sath ithi Ethath – the word sath sadhbhAvE – indicating “an entity which exists” … Read more

17.26 sad-bhāve sādhu-bhāve ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 25 Simple sad-bhāve sādhu-bhāve ca sad ity etat prayujyate praśaste karmaṇi tathā sac-chabdaḥ pārtha yujyate ‘In the sense of existence and of goodness, the word SAT is used. SAT is likewise used, Pārtha! in relation to auspicious events.’ Sad-bhāve … Read more

17.25 thadhithi anabhisandhAya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 24 SlOkam – Original thadhithi anabhisandhAya palam yagyathapa:kriyA: | dhAnakriyAS cha vividhA: kriyanthE mOkshakAnkshibhi: || word-by-word meaning mOksha kAnkshibhi: – by those [brAhmaNas, kshathriyas, vaiSyas] who desire mOksham vividhA: – many ways yagya thapa: kriyA: – yagyas and penances … Read more

17.25 tad ity anabhisandhāya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 24 Simple tad ity anabhisandhāya phalaṁ yajña-tapaḥ-kriyāḥ dāna-kriyāś ca vividhāḥ kriyante mokṣa-kāṅkṣibhiḥ ‘With TAT, are acts of Yajña, Tapas, and of Gift, performed by Moksha-aspirants, wishing not for fruit.’ Whatever acts, Veda-learning, Yajña, Tapas and Gifts are done by … Read more

17.24 thasmAdhOm ithyudhAhruthya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 23 SlOkam – Original thasmAdhOm ithyudhAhruthya yagyadhAnathapa:kriyA: | pravarthanthE vidhAnOkthA: sathatham brahma-vAdhinAm || word-by-word meaning thasmAth – as the vaidhika karmas along with these three words are created (in this manner, by me) brahmavAdhinAm – practiced by those [brAhmaNas, … Read more

17.24 tasmād oṁ ity udāhṛtya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 23 Simple tasmād oṁ ity udāhṛtya yajña-dāna-tapaḥ-kriyāḥ pravartante vidhānoktāḥ satataṁ brahma-vādinām ‘With Brahmavādis, therefore, all Veda-enjoined acts, Sacrifice (yajña), Gift (dāna) and Austerity (tapas) always begin with the repetition of OM.’ Brahmavādis=Veda-vādis, or those who follow the Vedas or … Read more

17.23 Om thath sadh ithi nirdhESO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 22 SlOkam – Original Om thath sadh ithi nirdhESO brahmaNas thrividha: smrutha: | brAhmaNAs thEna vEdhAS cha yagyAS cha vihithA: purA || word-by-word meaning Om thath sath ithi – “Om thath sath” thrividha: nirdhESa: – three words brahmaNa: smrutha: … Read more

17.23 oṁ tat sad iti nirdeśo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 22 Simple oṁ tat sad iti nirdeśo brahmaṇas tri-vidhaḥ smṛtaḥ brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā ‘Brahm’s denomination is declared as triple: ‘OM, TAT (and) SAT.’ Conjoined with it were, of old, Brāhmaṇas, Vedas and Yajñas created.’ … Read more