18.28 ayuktaḥ prākṛtaḥ stabdhaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 27 Simple ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko ’lasaḥ viṣādī dīrgha-sūtrī ca kartā tāmasa ucyate ‘That is called Tāmasa-Actor, who is unqualified, vulgar, inert, wicked, deceitful, remiss, doleful and rancorous.’ Unqualified (ayuktaḥ) = The not having the requisite competency for … Read more

18.27 rAgI karmapalaprEpsur

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 26 SlOkam – Original rAgI karmapalaprEpsur lubdhO himsAthmakO’Suchi:| harshaSOkAnvitha: karthA rAjasa: parikIrthitha: || word-by-word meaning rAgI – being desirous of fame karma pala prEpsu: – being desirous of the results of the karma lubdha: – being a miser (to … Read more

18.27 rāgī karma-phala-prepsur (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 26 Simple rāgī karma-phala-prepsur lubdho hiṁsātmako ’śuciḥ harṣa-śokānvitaḥ kartā rājasaḥ parikīrtitaḥ ‘That is Rājasa-Actor who is ambitious, fruit- seeking, niggardly, hurtful, impure, and enslaved by joy and grief.’ Ambitious (rāgi) = An eager desiring after fame, power honor, or … Read more