18.25 anubandham kshayam himsAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 24 SlOkam – Original anubandham kshayam himsAm anavEkshya cha paurusham | mOhAdhArabhyathE karma yath thath thAmasam ucyhathE || word-by-word meaning yath karmam – The karma anubandham – the sorrow which follows kshayam – loss of wealth himsAm – suffering … Read more

18.25 anubandhaṁ kṣayaṁ hiṁsām (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 24 Simple anubandhaṁ kṣayaṁ hiṁsām anapekṣya ca pauruṣam mohād ārabhyate karma yat tat tāmasam ucyate ‘That Act is called Tāmasa which, in daring, is undertaken from delusion, heedless of issues, loss and hurt.’ Issues (anubandha) = the pain etc., … Read more

18.24 yath thu kAmEpsunA karma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 23 SlOkam – Original yath thu kAmEpsunA karma sAhankArENa vA puna: | kriyathE bahulAyAsam thadhrAjasam udhAhrutham || word-by-word meaning yath karma thu – The karma kAmEpsunA – with attachment to the results puna: sAhankArENa vA – with the prideful … Read more

18.24 yat tu kāmepsunā karma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 23 Simple yat tu kāmepsunā karma sāhaṅkāreṇa vā punaḥ kriyate bahulāyāsaṁ tad rājasam udāhṛtam ‘But that Act is declared Rājasa, which is done with desire-aim and egotism, and attended with great effort.’ Desire-aim = aiming or desiring for fruit, … Read more

18.23 niyatham sangarahitham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 22 SlOkam – Original niyatham sangarahitham arAgadhvEshatha: krutham | apalaprEpsunA karma yath thath sAthvikam uchyathE || word-by-word meaning yath karma – The karma (action) niyatham – which is apt (per the individual’s varNa and ASrama) sangarahitham – without attachment … Read more

18.23 niyataṁ saṅga-rahitam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 22 Simple niyataṁ saṅga-rahitam arāga-dveṣataḥ kṛtam aphala-prepsunā karma yat tat sāttvikam ucyate ‘That Act is called Sātvika, which by a non-desirer for fruit, is done as duty, void of attachment and void of love and hate.’ Duty (niyatam) = … Read more

18.22 yath thu kruthsnavadh Ekasmin

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 21 SlOkam – Original yath thu kruthsnavadh Ekasmin kAryE saktham ahaithukam | athathvArthavadh alpam cha thath thAmasam udAhrutham || word-by-word meaning yath thu – the knowledge Ekasmin kAryE – in an act (of worshipping dead people and ghosts which … Read more

18.22 yat tu kṛtsna-vad ekasmin (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 21 Simple yat tu kṛtsna-vad ekasmin kārye saktam ahaitukam atattvārtha-vad alpaṁ ca tat tāmasam udāhṛtam ‘But that (Knowledge) is called Tāmasa, which clings to one act as if it were all, without reason, without grasping the reality, and narrow.’ … Read more

18.21 pruthakthvEna thu yath gyAnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 20 SlOkam – Original pruthakthvEna thu yath gyAnam nAnAbhAvAn pruthagvidhAn | vEththi sarveshu bhUtEshu thath gyAnam vidhdhi rAjasam || word-by-word meaning sarvEshu bhUthEshu – In all creatures having different bodies such as brAhmaNa etc pruthakthvEna – considering their distinguished … Read more

18.21 pṛthaktvena tu yaj jñānaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 20 Simple pṛthaktvena tu yaj jñānaṁ nānā-bhāvān pṛthag-vidhān vetti sarveṣu bhūteṣu taj jñānaṁ viddhi rājasam ‘But that Knowledge, know, is Rājasa, which apprehends among all beings, plurality in substance, and variety in quality, as distinct.’ Distinctness is that which … Read more