18.20 sarvabhUthEshu yEnaikam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 19 SlOkam – Original sarvabhUthEshu yEnaikam bhAvam avyayam IkshathE | avibhaktham vibhakthEshu thath gyAnam vidhdhi sAthvikam || word-by-word meaning yEna – That gyAnam (knowledge) vibhakthEshu – many different types of qualities sarva bhUthEshu – in all creatures (having classifications … Read more

18.20 sarva-bhūteṣu yenaikaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 19 Simple sarva-bhūteṣu yenaikaṁ bhāvam avyayam īkṣate avibhaktaṁ vibhakteṣu taj jñānaṁ viddhi sāttvikam ‘That knowledge, know, is Sātvika, by which one seeth the one indestructible reality in all beings, —the indivisible in the divisible.’ The division among beings is … Read more

18.19 gyAnam karma cha karthA cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 18 SlOkam – Original gyAnam karma cha karthA cha thridhaiva guNabhEdhatha: | prOchyathE guNasankhyAnE yathAvach chruNu thAnyapi || word-by-word meaning guNa sankhyAnE – while counting the effect of qualities (such as sathvam, rajas and thamas) guNa bhEdhatha: – per … Read more

18.19 jñānaṁ karma ca kartā ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 18 Simple jñānaṁ karma ca kartā ca tridhaiva guṇa-bhedataḥ procyate guṇa-saṅkhyāne yathāvac chṛṇu tāny api ‘Knowledge and Actor are (each) threefold as differenced by the Guṇas, declared in the Science of the Guṇas. Hear from Me their true nature … Read more

18.18 gyAnam gyEyam parigyAthA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 17 SlOkam – Original gyAnam gyEyam parigyAthA thrividhA karmachOdhanA | karaNam karma karthEthi thrividha: karmasangraha: || word-by-word meaning karma chOdhanA – the rules of vEdham regarding karma (ritualistic worships such as jyOthishtOmam etc) gyAnam – knowledge (about the karma) … Read more

18.18 jñānaṁ jñeyaṁ parijñātā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 17 Simple jñānaṁ jñeyaṁ parijñātā tri-vidhā karma-codanā karaṇaṁ karma karteti tri-vidhaḥ karma-saṅgrahaḥ ‘Knowledge, Knowable, Knower: this Triple constitutes the motive to act; the Means, the Act, the Actor: this Triple constitutes the factors of act.’ Jñānam = Knowledge of … Read more

18.17 yasya nAhankruthO bhAvO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 16 SlOkam – Original yasya nAhankruthO bhAvO budhdhir yasya na lipyathE | hathvA’pi sa imAn lokAn nahanthi na nibadhyathE || word-by-word meaning yasya bhAva: – The thoughts of the one (on the doership) na ahankrutha: – are not arising … Read more

18.17 yasya nāhaṅkṛto bhāvo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 16 Simple yasya nāhaṅkṛto bhāvo buddhir yasya na lipyate hatvāpi sa imāḻ lokān na hanti na nibadhyate ‘He who is exempt from ‘self-ness,’ whose mind is not tainted, —even though he kill those beings, he killeth not, nor is … Read more

18.16 thathraivam sathi karthAram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 15 SlOkam – Original thathraivam sathi karthAram AthmAnam kEvalam thu ya: | paSyathyakruthabudhdhithvAn na sa paSyathi dhurmathi: || word-by-word meaning Evam sathi – while it is in this manner (that is, jIvAthmA’s actions are depending on the permission of … Read more

18.16 tatraivaṁ sati kartāram (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 15 Simple tatraivaṁ sati kartāram ātmānaṁ kevalaṁ tu yaḥ paśyaty akṛta-buddhitvān na sa paśyati durmatiḥ ‘It being so, whoso looketh on his mere self as the actor, is one of warped will. He seeth not, since enlightenment hath not … Read more