18.78 yathra yOgESvara: krishNO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 77 SlOkam – Original yathra yOgESvara: krishNO yathra pArthO dhanurdhara: | thathra SrIrvijayO bhUthirdhruvA nIthirmathirmama || word-by-word meaning yathra – where yOgESvara: – one who commands all glories krishNa: – krishNa (is present) yathra – where dhanurdhara: – holding … Read more

18.78 yatra yogeśvaraḥ kṛṣṇo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 77 Simple yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanur-dharaḥ tatra śrīr vijayo bhūtir dhruvā nītir matir mama ‘(In short), I trow that where there dwells Yoga’s Lord, Kṛishṇa, (and) where the bow-bearer Pārtha, there shall eternally dwell Fortune and Victory, … Read more

18.77 thachcha samsmruthya samsmruthya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 76 SlOkam – Original thachcha samsmruthya samsmruthya rUpam adhyadhbhutham harE: | vismayO mE mahAn rAjan hrushyAmi cha puna: puna: || word-by-word meaning rAjan – Oh king dhritharAshtra! harE: thath adhbhutham rUpam – krishNa’s amazing universal form samsruthya samsruthya cha … Read more

18.77 tac ca saṁsmṛtya saṁsmṛtya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 76 Simple tac ca saṁsmṛtya saṁsmṛtya rūpam aty-adbhutaṁ hareḥ vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ ‘And that, —Hari’s most Miraculous Figure[1. The Form displayed to Arjuna in the manner described in Book XI.]— strikes me, Great King! … Read more

18.76 rAjan samsmruthya samsmruthya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 75 SlOkam – Original rAjan samsmruthya samsmruthya samvAdhamimam adhbhutham | kESavArjunayO: puNyam hrushyAmi cha muhurmuhu: || word-by-word meaning rAjan – Oh king dhritharAshtra! kESavArjunayO: – between kESava and arjuna imam puNyam adhbhutham samvAdham – this pure, amazing conversation samsruthya … Read more

18.76 rājan saṁsmṛtya saṁsmṛtya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 75 Simple rājan saṁsmṛtya saṁsmṛtya saṁvādam imam adbhutam keśavārjunayoḥ puṇyaṁ hṛṣyāmi ca muhur muhuḥ ‘More and more do I joy, King! the oftener and oftener I recollect this Marvellous and Holy Colloquy between Keśava and Arjuna.’ Inasmuch as this … Read more

18.75 vyAsaprasAdhAth SruthavAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 74 SlOkam – Original vyAsaprasAdhAth SruthavAn Ethadhguhyam aham param | yOgam yOgESvarAth krishNAth sAkshAth kathayathas svayam || word-by-word meaning vyAsa prasAdhAth – by the grace of vyAsa (acquiring divine eyes and ears) Ethath – this param – ultimate guhyam … Read more

18.75 vyāsa-prasādāc chrutavān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 74 Simple vyāsa-prasādāc chrutavān etad guhyam ahaṁ param yogaṁ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam ‘What, direct by Krishna Himself —the Lord of Yoga,— was narrated, that most Mysterious and Exalted Yoga, I did, by Vyāsa’s blessings, hear.’ By Vyāsa’s … Read more

18.74 ithyaham vAsudhEvasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 73 SlOkam – Original sanjaya uvAcha- ithyaham vAsudhEvasya pArthasya cha mahAthmana: | samvAdhamimamaSraushamadhbhutham rOmaharshaNam || word-by-word meaning sanjaya uvAcha – sanjaya says ithi – in this manner vAsudhEvasya – between krishNa, the son of vasudhEva mahAthmana: pArthasya cha – … Read more

18.74 ity ahaṁ vāsudevasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 73 Simple sañjaya uvāca ity ahaṁ vāsudevasya pārthasya ca mahātmanaḥ saṁvādam imam aśrauṣam adbhutaṁ roma-harṣaṇam Sañjaya (now) addressed Dhṛitarāshtra who had questioned him as to what his own sons (the Kauravas) and the Pāṇḍavas were going to enact in … Read more