18.31 yayA dharmam adharmam cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 30 SlOkam – Original yayA dharmam adharmam cha kAryam chAkAryam Eva cha | ayathAvath prajAnAthi budhdhi: sA pArtha rAjasI || word-by-word meaning pArtha – Oh son of kunthI! yayA – with the knowledge dharmam adharmam cha – dharma (righteous … Read more

18.31 yayā dharmam adharmaṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 30 Simple yayā dharmam adharmaṁ ca kāryaṁ cākāryam eva ca ayathāvat prajānāti buddhiḥ sā pārtha rājasī ‘That is Rājasa-reason, Pārtha! which erroneously conceives Dharma and Adharma, duty and non-duty.’ That is Rājasa-Reason, which rightly discerns not between the two … Read more