18.33 dhruthyA yayA dhArayathE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 32 SlOkam – Original dhruthyA yayA dhArayathE mana:prANEndhriyakriyA: | yOgEnAvyabhichAriNyA dhruthi: sA pArtha sAthvikI || word-by-word meaning pArtha – Oh son of kunthI! avyabhichAriNyA – without expectation for any other result yOgEna – through bhagavath upAsanam (worship of emperumAn) … Read more

18.33 dhṛtyā yayā dhārayate (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 32 Simple dhṛtyā yayā dhārayate manaḥ-prāṇendriya-kriyāḥ yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī ‘That is Sātvika-Purpose, Pārtha!, —that of unerring Yoga,— by which the energies of mind, prāṇa and the senses are sustained.’ ‘That Purpose of unerring Yoga (concentratedness), by the … Read more