18.37 yath thadhagrE visham iva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 36 SlOkam – Original yath thadhagrE visham iva pariNAmE’mruthOpamam | thath sukham sAthvikam prOktham AthmabudhdhiprasAdhajam || word-by-word meaning yath thath – that happiness agrE – while commencing (the yOga) visham iva – appearing to be sorrowful (due to lack … Read more

18.37 yat tad agre viṣam iva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 36 Simple yat tad agre viṣam iva pariṇāme ’mṛtopamam tat sukhaṁ sāttvikaṁ proktam ātma-buddhi-prasāda-jam ‘That is called Sātvika-Happiness, which at first as venom is, but nectar in the end; —springing from ātma-knowing serenity.’ That Happiness, which by hard effort … Read more

18.36 abhyAsAdhramathE yathra

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 35.5 SlOkam – Original abhyAsAdh ramathE yathra dhu:khAntham cha nigachchathi || word-by-word meaning yathra abhyAsAth – being used to the happiness for long ramathE – attaining great delight dhu:khAntham cha ni gachchathi – ending all the pains in this … Read more

18.36 abhyāsād ramate yatra (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 35.5 Simple abhyāsād ramate yatra duḥkhāntaṁ ca nigacchati ‘Where, one by habit delighteth, and the end of pain reacheth.’ That Happiness, by long habituation thereto, one gradually derives exquisite pleasure by, and finally reaches the end of pain = … Read more

18.35.5 sukham thu ihdAnIm thrividham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 35 SlOkam – Original sukham thu ihdAnIm thrividham SruNu mE bharatharshabha | word-by-word meaning bharatharshabha – Oh leader of bharatha clan! idhAnIm – now sukham thu – happiness thrividham – three kinds mE SruNu – listen from me Simple … Read more

18.35.5 sukhaṁ tv idānīṁ tri-vidhaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 35 Simple sukhaṁ tv idānīṁ tri-vidhaṁ śṛṇu me bharatarṣabha ‘Now listen from Me, Bharatarshabha![1. A nom de guerre of Arjuna: The Bull of the Bharata-race.] the three kinds of Happiness.’ All the aforesaid, Knowledge, Act, Actor etc., are with … Read more