18.50 sidhdhim prApthO yathA brahma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 49 SlOkam – Original sidhdhim prApthO yathA brahma thathApnOthi nibOdha mE | samAsEnaiva kaunthEya nishtA gyAnasya yA parA || word-by-word meaning kaunthEya – Oh son of kunthI! sidhdhim prAptha: – one who attained the firm state of dhyAna yathA … Read more

18.50 siddhiṁ prāpto yathā brahma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 49 Simple siddhiṁ prāpto yathā brahma tathāpnoti nibodha me samāsenaiva kaunteya niṣṭhā jñānasya yā parā ‘Learn from Me in brief, Kaunteya! how the perfection-attained reaches Brahm[1. Brahm here means the soul in agreement with that sense intended to be … Read more

18.49 asakthabudhdhi: sarvathra

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 48 SlOkam – Original asakthabudhdhi: sarvathra jithAthmA vigathaspruha: | naishkarmyasidhdhim paramAm sanyAsEnAdhigachchathi || word-by-word meaning sarvathra – both in karma (actions) and its palam (results) asaktha budhdhi: – without attachment jithAthmA – being victorious over the mind vigathaspruha: – … Read more

18.49 asakta-buddhiḥ sarvatra (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 48 Simple asakta-buddhiḥ sarvatra jitātmā vigata-spṛhaḥ naiṣkarmya-siddhiṁ paramāṁ sannyāsenādhigacchati ‘With Buddhi unfettered, with self subdued, and desires departed, —by Renunciation, doth one attain to high devotional consummation.’ Buddhi (or intellect) unfettered = unattached to fruits or anything. Self subdued … Read more