18.51 budhdhyA viSudhdhayA yukthO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 50 SlOkam – Original budhdhyA viSudhdhayA yukthO dhruthyAthmAnam niyamya cha | SabdhAdhIn vishayAms thyakthvA rAgadhvEshau vyudhasya cha || word-by-word meaning budhdhyA viSudhdhayA yuktha: – being with true knowledge about AthmA dhruthyA – with the (previously explained) sAthvika dhruthi AthmAnam … Read more

18.51 buddhyā viśuddhayā yukto (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 50 Simple buddhyā viśuddhayā yukto dhṛtyātmānaṁ niyamya ca śabdādīn viṣayāṁs tyaktvā rāga-dveṣau vyudasya ca ‘With Buddhi made holy, with Manas firmly reined in; with (sense) objects such as sound, resigned; and with loves and hates rejected;’ >> Chapter 18 … Read more