18.60 svabhAvajEna kaunthEya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 59 SlOkam – Original svabhAvajEna kaunthEya nibadhdha: svEna karmaNA | karthum nEchchasi yanmOhAth karishyasyavaSO’pi thath || word-by-word meaning kaunthEya – Oh son of kunthI! svabhAvajEna – caused by your previous karma svEna karmaNA – valour which is your act … Read more

18.60 svabhāva-jena kaunteya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 59 Simple svabhāva-jena kaunteya nibaddhaḥ svena karmaṇā kartuṁ necchasi yan mohāt kariṣyasy avaśo ’pi tat ‘Bound (as thou art) Kaunteya! by thy own nature-born act, despite, in thy folly, not wishing to do the act, thou wilt yet do … Read more

18.59 yadhyahankAram ASrithya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 58 SlOkam – Original yadhyahankAram ASrithya na yOthsya ithi manyasE | mithyaisha vyavasAyas thE prakruthis thvAm niyOkshyathi || word-by-word meaning ahankAram ASrithya – Considering “I can myself determine good and bad” (foregoing my ordainment) na yOthsyE ithi – saying … Read more

18.59 yad ahaṅkāram āśritya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 58 Simple yad ahaṅkāram āśritya na yotsya iti manyase mithyaiṣa vyavasāyas te prakṛtis tvāṁ niyokṣyati ‘If by embracing egotism, thou resolvest: ‘I will not fight,’ that resolve of thine shall be vain; (for) nature will impel thee.’ Egotism (ahaṅkāra)=The … Read more