18.66 sarva-dharmān parityajya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 65 Simple sarva-dharmān parityajya mām ekaṁ śaraṇaṁ vraja ahaṁ tvāṁ sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ ‘Renouncing all Dharmas, hold Me as thy Sole Refuge. I will deliver thee from all sins. Grieve not.'[1. Cp: Matt: IX-2. ‘Son, be of good … Read more

18.65 manmanA bhava madhbhakthO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 64 SlOkam – Original manmanA bhava madhbhakthO madhyAjI mAm namaskuru | mAm Evaishyasi sathyam thE pratijAnE priyO’si mE || word-by-word meaning manmanA bhava – have your heart focussed on me constantly; madhbhaktha: bhava – (moreover) have deep love for … Read more

18.65 man-manā bhava mad-bhakto (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 64 Simple man-manā bhava mad-bhakto mad-yājī māṁ namaskuru mām evaiṣyasi satyaṁ te pratijāne priyo ’si me ‘Be thou of My thought, be My lover, My worshipper; do thou prostrate to Me. To Myself thou wilt come. In troth I … Read more

18.64 sarvaguhyathamam bhUya:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 63 SlOkam – Original sarvaguhyathamam bhUya: SruNu mE paramam vacha: | ishtO’si mE dhrudam ithi thathO vakshyAmi thE hitham || word-by-word meaning sarva guhya thamam – about bhakthi yOga which is the most secretive amongst the secrets mE – … Read more

18.64 sarva-guhyatamaṁ bhūyaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 63 Simple sarva-guhyatamaṁ bhūyaḥ śṛṇu me paramaṁ vacaḥ iṣṭo ’si me dṛḍham iti tato vakṣyāmi te hitam ‘Hearken again to My Supreme Word, the most secret of all as thou art to Me, precious and beloved. So I will … Read more

18.63 ithi thE gyAnam AkhyAtham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 62 SlOkam – Original ithi thE gyAnam AkhyAtham guhyAdh guhyatharam mayA | vimruSyaithadh aSEshEeNa yathEchchasi thathA kuru || word-by-word meaning ithi – in this manner guhyAth guhya tharam – most secretive among the secrets gyAnam – knowledge (to facilitate … Read more

18.63 iti te jñānam ākhyātaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 62 Simple iti te jñānam ākhyātaṁ guhyād guhya-taraṁ mayā vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru ‘Thus is wisdom taught thee by Me, —the mystery of mysteries; reflect on it all and act as thou wilt.’ Wisdom = (jñānam), wisdom that … Read more