18.70 adhyEshyathE cha ya imam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 69 SlOkam – Original adhyEshyathE cha ya imam dharmyam samvAdham AvayO: | gyAnayagyEna thEnAham ishta: syAm ithi mE mathi: || word-by-word meaning ya: – one AvayO: – happened between the two of us imam dharmyam samvAdham – SAsthram which … Read more

18.70 adhyeṣyate ca ya imaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 69 Simple adhyeṣyate ca ya imaṁ dharmyaṁ saṁvādam āvayoḥ jñāna-yajñena tenāham iṣṭaḥ syām iti me matiḥ ‘Whoso, furthermore, will recite this Pious Discourse between us, I shall consider Myself paid by him the wisdom-sacrifice. Such is My mind.’ My … Read more

18.69 na cha thasmAn manushyEshu

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 68 SlOkam – Original na cha thasmAn manushyEshu kaSchin mE priyakruththama: | bhavithA na cha mE thasmAdhanya: priyatharO bhuvi || word-by-word meaning bhuvi – in this world manushyEshu – among men thasmAth anya: kaSchith – other than the one … Read more

18.69 na ca tasmān manuṣyeṣu (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 68 Simple na ca tasmān manuṣyeṣu kaścin me priya-kṛttamaḥ bhavitā na ca me tasmād anyaḥ priya-taro bhuvi ‘There is not one among mankind who does Me dearer service than he; nor shall there be on earth any one dearer … Read more