18.63 ithi thE gyAnam AkhyAtham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 62 SlOkam – Original ithi thE gyAnam AkhyAtham guhyAdh guhyatharam mayA | vimruSyaithadh aSEshEeNa yathEchchasi thathA kuru || word-by-word meaning ithi – in this manner guhyAth guhya tharam – most secretive among the secrets gyAnam – knowledge (to facilitate … Read more

18.63 iti te jñānam ākhyātaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 62 Simple iti te jñānam ākhyātaṁ guhyād guhya-taraṁ mayā vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru ‘Thus is wisdom taught thee by Me, —the mystery of mysteries; reflect on it all and act as thou wilt.’ Wisdom = (jñānam), wisdom that … Read more

18.62 tham Eva SaraNam gachcha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 61 SlOkam – Original tham Eva SaraNam gachcha sarvabhAvEna bhAratha | thathprasAdhAth parAm SAnthim sthAnam prApsyasi SASvatham || word-by-word meaning bhAratha – Oh descendant of bharatha clan! tham Eva – supreme lord (me) sarvabhAvEna – in all manner SaraNam … Read more

18.62 tam eva śaraṇaṁ gaccha (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 61 Simple tam eva śaraṇaṁ gaccha sarva-bhāvena bhārata tat-prasādāt parāṁ śāntiṁ sthānaṁ prāpsyasi śāśvatam ‘With all the soul, Bhārata! seek Him as (thy) Refuge. By his Grace shalt thou attain to supreme peace, and eternal state.’ Such being the … Read more

18.61 ISvara: sarvabhUthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 60 SlOkam – Original ISvara: sarvabhUthAnAm hrudhdhESE’rjuna thishṭathi | bhrAmayan sarvabhUthAni yanthrArUdAni mAyayA || word-by-word meaning arjuna – Oh arjuna! ISvara: – vAsudhEva who controls everyone sarva bhUthAnAm hrudhdhESE – in the heart (which is the origin for knowledge), … Read more

18.61 īśvaraḥ sarva-bhūtānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 60 Simple īśvaraḥ sarva-bhūtānāṁ hṛd-deśe ’rjuna tiṣṭhati bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā ‘Īśvara, Arjuna! sits in the heart-region of all beings, borne (as it were) on a machine, spinning them by His māyā.'[1. Magic, Marvellous or Mysterious Power of the … Read more

18.60 svabhAvajEna kaunthEya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 59 SlOkam – Original svabhAvajEna kaunthEya nibadhdha: svEna karmaNA | karthum nEchchasi yanmOhAth karishyasyavaSO’pi thath || word-by-word meaning kaunthEya – Oh son of kunthI! svabhAvajEna – caused by your previous karma svEna karmaNA – valour which is your act … Read more

18.60 svabhāva-jena kaunteya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 59 Simple svabhāva-jena kaunteya nibaddhaḥ svena karmaṇā kartuṁ necchasi yan mohāt kariṣyasy avaśo ’pi tat ‘Bound (as thou art) Kaunteya! by thy own nature-born act, despite, in thy folly, not wishing to do the act, thou wilt yet do … Read more

18.59 yadhyahankAram ASrithya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 58 SlOkam – Original yadhyahankAram ASrithya na yOthsya ithi manyasE | mithyaisha vyavasAyas thE prakruthis thvAm niyOkshyathi || word-by-word meaning ahankAram ASrithya – Considering “I can myself determine good and bad” (foregoing my ordainment) na yOthsyE ithi – saying … Read more

18.59 yad ahaṅkāram āśritya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 58 Simple yad ahaṅkāram āśritya na yotsya iti manyase mithyaiṣa vyavasāyas te prakṛtis tvāṁ niyokṣyati ‘If by embracing egotism, thou resolvest: ‘I will not fight,’ that resolve of thine shall be vain; (for) nature will impel thee.’ Egotism (ahaṅkāra)=The … Read more