१.२८ – कृपया परयाविष्टो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २७ श्लोक कृपया परयाविष्टो विषीदत्रिदमब्रवीत्‌ ।अर्जुन उवाचदृष्टेवमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्‌ ৷৷ पद पदार्थ परया कृपया आविष्ट: – दया से अभिभूत होकरविषिदन – दुःखित होकरइदं – इस प्रकार सेअब्रवीत्‌ – कहाकृष्ण – हे कृष्ण !युयुत्सुं – युद्ध करने की इच्छा … Read more

१.२७ – श्वशुरान्‌ सुहृदश्चैव

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २६ श्लोक श्वशुरान्‌ सुहृदश्चैव सेनयो: उभयो: अपि |तान्‌ समीक्ष्य स कौन्तेयः सर्वान्‌ बन्धून्‌ अवस्थितान्‌ ৷৷ पद पदार्थ श्वशुरान्‌ – ससुरसुहृद: – शुभचिन्तकउभयो: अपि सेनयो: – दोनों सेनाओं मेंस कौन्तेय – कुन्तीपुत्र अर्जुनअवस्थितान्‌ – जो भी युद्ध के लिए इकट्ठे हुए … Read more

१.२६ – तत्रापश्यत् स्तिथां पार्थ:

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २५ श्लोक तत्रापश्यत् स्तिथां पार्थः पितॄनथ पितामहान्‌ ।आचार्यान्‌ मातुलान्‌ भ्रातॄन्‌ पुत्रान्‌ पौत्रान्‌ सखींस्तथा || पद पदार्थ अथ – तत्पश्चात्तत्र – उधरपार्थ: – अर्जुनपितॄन् – पूर्वज [ पिता पक्ष के चाचा ]पितामहान्‌ – दादा [ जैसे पितामह ]आचार्यान्‌ – गुरु [ … Read more

१.२५ – भीष्म-द्रोण-प्रमुखतः

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ << अध्याय १ श्लोक २४ श्लोक भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्‌ ।उवाच पार्थ पश्यैतान्‌ समवेतान्‌ कुरूनिति ৷৷ पद पदार्थ भीष्मद्रोणप्रमुखतः – भीष्म और द्रोण के सामनेसर्वेषां महीक्षिताम्‌ च (प्रमुखतः) – सभी राजाओं के सामनेपार्थ – हे पृथा के पुत्र( कुन्तीपुत्र )!समवेतान्‌ – इकट्ठे हुएएतां कुरून … Read more

१.२४ – एवं उक्तो हृषीकेशो

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ < < अध्याय १  श्लोक १.२३ श्लोक सञ्जय  उवाच –एवं उक्तो हृषीकेशो गुडाकेशेन भारत ।सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्  ॥ पद पदार्थ  सञ्जय उवाच – संजय ने कहाभारत –  हे भरत वंश में जनित धृतराष्ट्र !हृषीकेश – कृष्ण जो इंद्रियों के नियंत्रक हैंगुडाकेशेन – अर्जुन  (जिसने निद्रा पर विजय … Read more

१.२३ – योत्स्यमानान् अवेक्षेSहम्

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १  < < अध्याय १  श्लोक २२ श्लोक योत्स्यमानान् अवेक्षेSहं या एतेSत्र समागताः ।धार्तराष्ट्रस्य दुर्बुध्देर्युध्दे प्रियचिकीर्षवः ॥ पद पदार्थ  दुर्बुध्दे: – दुष्टचित्तधृतराष्ट्रस्य – दुर्योधन (धृतराष्ट्र के पुत्र) के लिएयुद्धे – युद्ध मेंप्रिय चिकिर्षव:- उसे प्रसन्न करने की इच्छा से अत्र  – इस युद्ध क्षेत्र मेंये एते … Read more

१.२२ – यावद् एतान् निरीक्षेSहं

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ < < अध्याय १  श्लोक २१ श्लोक यावद् एतान् निरीक्षेSहं  योद्धुकामानवस्थितान् ।कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ पद पदार्थ  योद्धुकामान् – युद्ध लड़ने की इच्छा से अवस्थितान् – जो  सामने खड़े हैं एतान् – ये दुर्योधन और अन्ययावद् निरिक्षे – जिन्हें मैं देख सकता हूँअस्मिन रणसमुद्यमे – इस … Read more

१.२१ – हृषीकेशं तदा वाक्यं

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १  < < अध्याय १  श्लोक २० श्लोक हृषीकेशं तदा वाक्यं इदमाह महीपते ।अर्जुन उवाच –सेनयोरुभयोर्मध्ये रथं स्थापय मे’च्युत ॥ पद पदार्थ महीपते  – हे पृथ्वी के नेता!हृषीकेशं – कृष्ण से ,जो हृषीकेश (इंद्रियों के नियंत्रक) के नाम से जाने जाते हैंइदं  – इस प्रकार (इस)वाक्यं  – … Read more

१.२० – अथ व्यवस्थितान् दृष्ट्वा

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ < < अध्याय १  श्लोक १९ श्लोक अथ व्यवस्थितान् दृष्ट्वा धार्तराराष्ट्रान् कपिध्वजः ।प्रवृत्ते शस्त्र सम्पाते धनुरुध्यम्य पाण्डवः ॥ पद पदार्थ  अथ – दोनों सेनाओं की गर्जना के बादकपिध्वज:- अर्जुन, जिसके ध्वज में हनुमान हैंशस्त्र सम्पाते प्रवृत्ते सति  – जब युद्ध शुरू हुआव्यवस्थितान् धृतराष्ट्र दृष्ट्वा … Read more

१.१९ – स घोषो धार्तराष्ट्राणाम्

श्रीः श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय १ < < अध्याय १  श्लोक १८ श्लोक स घोषो धार्तराष्ट्राणां ह्रुदयानि व्यदारयत् ।नभश्च पृथिवीम् चैव तुमुलो व्यनुनादयन् ॥ पद पदार्थ  नभ: च – आकाशपृथिवीम् च एव – और पूरी पृथ्वी भी व्यानुनादयन् – जिससे गूँज उठा तुमुल: सघोषा: – शंखों की ध्वनि जो एक साथ बजेधार्तराष्ट्राणाम् … Read more