18.68 ya idham paramam guhyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 67 SlOkam – Original ya idham paramam guhyam madhbhakthEshvabhidhAsyathi | bhakthim mayi parAm kruthvA mAm EvaishyathyasamSaya: || word-by-word meaning ya: – one who paramam guhyam idham – this SAsthram which is most confidential madhbhakthEshu – to my devotees abhidhAsyathi … Read more

18.68 ya idaṁ paramaṁ guhyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 67 Simple ya idaṁ paramaṁ guhyaṁ mad-bhakteṣv abhidhāsyati bhaktiṁ mayi parāṁ kṛtvā mām evaiṣyaty asaṁśayaḥ ‘Whoso will proclaim this Great Secret among My lovers, will love Me deeply and doubtless reach Myself.’ He who will make an exposition of … Read more

18.67 idham thE nAthapaskAya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 66 SlOkam – Original idham thE nAthapaskAya nAbhakthAya kadhAchana | na chASuSrUshavE vAchyam na cha mAm yO’bhyasUyathi || word-by-word meaning idham – this SAsthram (which was confidentially explained to you by me) thE – by you athapaskAya na (vAchyam) … Read more

18.67 idaṁ te nātapaskāya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 66 Simple idaṁ te nātapaskāya nābhaktāya kadācana na cāśuśrūṣave vācyaṁ na ca māṁ yo ’bhyasūyati ‘This to thee. It is not to be revealed to the non-austere, to the loveless; not to the undutiful, and never to him who … Read more

18.66 sarvadharmAn parithyajya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 65 SlOkam – Original sarvadharmAn parithyajya mAm Ekam SaraNam vraja | aham thvA sarvapApEbhyO mOkshayishyAmi mA Sucha: || word-by-word meaning sarva dharmAn – all means parithyajya – renouncing fully mAm Ekam – only me SaraNam – as means vraja … Read more

18.66 sarva-dharmān parityajya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 65 Simple sarva-dharmān parityajya mām ekaṁ śaraṇaṁ vraja ahaṁ tvāṁ sarva-pāpebhyo mokṣayiṣyāmi mā śucaḥ ‘Renouncing all Dharmas, hold Me as thy Sole Refuge. I will deliver thee from all sins. Grieve not.'[1. Cp: Matt: IX-2. ‘Son, be of good … Read more

18.65 manmanA bhava madhbhakthO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 64 SlOkam – Original manmanA bhava madhbhakthO madhyAjI mAm namaskuru | mAm Evaishyasi sathyam thE pratijAnE priyO’si mE || word-by-word meaning manmanA bhava – have your heart focussed on me constantly; madhbhaktha: bhava – (moreover) have deep love for … Read more

18.65 man-manā bhava mad-bhakto (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 64 Simple man-manā bhava mad-bhakto mad-yājī māṁ namaskuru mām evaiṣyasi satyaṁ te pratijāne priyo ’si me ‘Be thou of My thought, be My lover, My worshipper; do thou prostrate to Me. To Myself thou wilt come. In troth I … Read more

18.64 sarvaguhyathamam bhUya:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 63 SlOkam – Original sarvaguhyathamam bhUya: SruNu mE paramam vacha: | ishtO’si mE dhrudam ithi thathO vakshyAmi thE hitham || word-by-word meaning sarva guhya thamam – about bhakthi yOga which is the most secretive amongst the secrets mE – … Read more

18.64 sarva-guhyatamaṁ bhūyaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 63 Simple sarva-guhyatamaṁ bhūyaḥ śṛṇu me paramaṁ vacaḥ iṣṭo ’si me dṛḍham iti tato vakṣyāmi te hitam ‘Hearken again to My Supreme Word, the most secret of all as thou art to Me, precious and beloved. So I will … Read more