18.58 atha chEth thvam ahankArAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 57.5 SlOkam – Original atha chEth thvam ahankArAn na SrOshyasi vinankshyasi || word-by-word meaning atha – otherwise thvam – you ahankArAn – with the pride of thinking yourself to be all-knowing na SrOshyasi chEth – if you don’t listen … Read more

18.58 atha cet tvam ahaṅkārān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 57.5 Simple atha cet tvam ahaṅkārān na śroṣyasi vinaṅkṣyasi ‘But if from egotism thou wilt not heed (Me) thou wilt perish.’ Egotism (ahaṅkāra) = the notion of selfness: I know well what is proper to be done and what … Read more

18.57.5 machchiththa: sarvadhurgANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 57 SlOkam – Original machchiththa: sarvadhurgANi mathprasAdhAth tharishyasi | word-by-word meaning machchiththa: – Placing your heart in me (if you performed all actions as explained previously) sarva dhurgANi – all hurdles which bind [you] in this samsAram (material realm) … Read more

18.57.5 mac-cittaḥ sarva-durgāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 57 Simple mac-cittaḥ sarva-durgāṇi mat-prasādāt tariṣyasi ‘Heart set on Me, thou shalt, by My Grace, overcome all obstacles.’ With heart (chitta or thoughts) placed on Me, (or thy heart given to Me), thou shalt engage in all acts; and … Read more

18.57 chEthasA sarvakarmANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 56 SlOkam – Original chEthasA sarvakarmANi mayi sannyasya mathpara: | budhdhiyOgam upASrithya machchiththa: sathatham bhava || word-by-word meaning chEthasA – with the thought (that the AthmA is mine, and it’s controlled by me) sarva karmANi – all actions mayi … Read more

18.57 cetasā sarva-karmāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 56 Simple cetasā sarva-karmāṇi mayi sannyasya mat-paraḥ buddhi-yogam upāśritya mac-cittaḥ satataṁ bhava ‘In thought, dedicating all works to Me, be ever thoughtful of Me, wedded to Buddhi-Yoga.’ In thought = In the thought that ātma (soul) is Mine and … Read more

18.56 sarvakarmANyapi sadhA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 55 SlOkam – Original sarvakarmANyapi sadhA kurvANO madhvyapASraya: | mathprasAdhAdh avApnOthi SASvatham padham avyayam || word-by-word meaning sarva karmANi api – all kAmya karma (actions with expectation for results) madhvyapASraya: – submitting the doership etc towards me sadhA kurvANa: … Read more

18.56 sarva-karmāṇy api sadā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 55 Simple sarva-karmāṇy api sadā kurvāṇo mad-vyapāśrayaḥ mat-prasādād avāpnoti śāśvataṁ padam avyayam ‘Doing all works, at all times, with trust reposed in Me, one, through My Grace, wins the eternal infinite State.’ All works: Not merely the nitya and … Read more

18.55 bhakthyA mAm abhijAnAthi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 54 SlOkam – Original bhakthyA mAm abhijAnAthi yAvAn yaS chAsmi thathvatha: | thathO mAm thathvathO gyAthvA viSathE thadhanantharam || word-by-word meaning ya: – me who is of such nature and attitude yAvAn cha asmi – me who is of … Read more

18.55 bhaktyā mām abhijānāti (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 54 Simple bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ tato māṁ tattvato jñātvā viśate tad-anantaram ‘By Love, doth he full know, Who and What I am in truth; by it, after knowing Me in truth doth he enter into … Read more