18.54 brahmabhUtha: prasannAthmA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 53 SlOkam – Original brahmabhUtha: prasannAthmA na SOchathi na kAnkshathi | sama: sarvEshu bhUthEshu madhbhakthim labhathE parAm || word-by-word meaning brahma bhUtha: – Having realised the true nature of the self prasannAthmA – having unperturbed mind na SOchathi – … Read more

18.54 brahma-bhūtaḥ prasannātmā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 53 Simple brahma-bhūtaḥ prasannātmā na śocati na kāṅkṣati samaḥ sarveṣu bhūteṣu mad-bhaktiṁ labhate parām ‘Become Brahm-like and clear-souled, he laments not and longs not; equal [i.e., indifferent] towards all beings, he doth attain to My love supreme.’ Brahma-bhūtaḥ = … Read more

18.53 ahankAram balam dharpam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 52 SlOkam – Original ahankAram balam dharpam kAmam krOdham parigraham | vimuchya nirmama: SAnthO brahmabhUyAya kalpathE || word-by-word meaning ahankAram – considering dhEham (body) to be AthmA (self) balam – the strength of the impressions which nurture such ahankAram … Read more

18.53 ahaṅkāraṁ balaṁ darpaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 52 Simple ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ parigraham vimucya nirmamaḥ śānto brahma-bhūyāya kalpate ‘With ahaṅkāra, power, pride, lust, wrath and covetousness given up; from ‘my-ness’ freed; —the man of peace is fitted for the state of Brahm.’ Buddhi made … Read more

18.52 vivikthasEvI laghvASI

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 51 SlOkam – Original vivikthasEvI laghvASI yathavAkkAyamAnasa: | dhyAnayOgaparO nithyam vairAgyam samupASritha: || word-by-word meaning vivikthasEvI – being in a secluded place (where there are no hurdles for dhyAna) laghvASI – with a light diet yatha vAk kAya mAnasa: … Read more

18.52 vivikta-sevī laghv-āśī (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 51 Simple vivikta-sevī laghv-āśī yata-vāk-kāya-mānasaḥ dhyāna-yoga-paro nityaṁ vairāgyaṁ samupāśritaḥ ‘With solitude selected; on light diet living; in speech, body and will governed; to Dhyāna-Yoga ever devoted, to dispassion wedded;’ >> Chapter 18 Verse 53 archived in http://githa.koyil.org pramEyam (goal) … Read more

18.51 budhdhyA viSudhdhayA yukthO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 50 SlOkam – Original budhdhyA viSudhdhayA yukthO dhruthyAthmAnam niyamya cha | SabdhAdhIn vishayAms thyakthvA rAgadhvEshau vyudhasya cha || word-by-word meaning budhdhyA viSudhdhayA yuktha: – being with true knowledge about AthmA dhruthyA – with the (previously explained) sAthvika dhruthi AthmAnam … Read more

18.51 buddhyā viśuddhayā yukto (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 50 Simple buddhyā viśuddhayā yukto dhṛtyātmānaṁ niyamya ca śabdādīn viṣayāṁs tyaktvā rāga-dveṣau vyudasya ca ‘With Buddhi made holy, with Manas firmly reined in; with (sense) objects such as sound, resigned; and with loves and hates rejected;’ >> Chapter 18 … Read more

18.50 sidhdhim prApthO yathA brahma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 49 SlOkam – Original sidhdhim prApthO yathA brahma thathApnOthi nibOdha mE | samAsEnaiva kaunthEya nishtA gyAnasya yA parA || word-by-word meaning kaunthEya – Oh son of kunthI! sidhdhim prAptha: – one who attained the firm state of dhyAna yathA … Read more

18.50 siddhiṁ prāpto yathā brahma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 49 Simple siddhiṁ prāpto yathā brahma tathāpnoti nibodha me samāsenaiva kaunteya niṣṭhā jñānasya yā parā ‘Learn from Me in brief, Kaunteya! how the perfection-attained reaches Brahm[1. Brahm here means the soul in agreement with that sense intended to be … Read more