18.40 na thadh asthi pruthivyAm vA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 39 SlOkam – Original na thadh asthi pruthivyAm vA dhivi dhEvEshu vA puna: | sathvam prakruthijair muktham yadhEbhi: syAth thribhir guNai: || word-by-word meaning pruthivyAm vA – among humans in this earth dhivi dhEvEshu vA puna: – among celestials … Read more

18.40 na tad asti pṛthivyāṁ vā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 39 Simple na tad asti pṛthivyāṁ vā divi deveṣu vā punaḥ sattvaṁ prakṛti-jair muktaṁ yad ebhiḥ syāt tribhir guṇaiḥ ‘No being exists either on earth, or above amid the Devas, exempt from these triple matter-born Guṇas.’ On earth = … Read more

18.39 yadhagrE chAnubandhE cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 38 SlOkam – Original yadhagrE chAnubandhE cha sukham mOhanam Athmana: | nidhrAlasyapramAdhOththam thath thAmasam udhAhrutham || word-by-word meaning yath – The happiness which agrE cha – in the beginning anubandhE cha – and subsequently Athmana: – for the AthmA … Read more

18.39 yad agre cānubandhe ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 38 Simple yad agre cānubandhe ca sukhaṁ mohanam ātmanaḥ nidrālasya-pramādotthaṁ tat tāmasam udāhṛtam ‘That is said to be Tāmasa-Happiness, which enthrals [i.e., deludes] ātma, both in the beginning and the end; and which springs from sleep, sloth and listlessness.’ … Read more

18.38 vishayEndhriyasamyOgAdh

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 37 SlOkam – Original vishayEndhriyasamyOgAdh yath thadhagrE’mruthOpamam | pariNAmE visham iva thath sukham rAjasam smrutham || word-by-word meaning vishayEndhriya samyOgAth – Due to senses coming into contact with objects (like food, beverages etc) agrE – in the beginning stages … Read more

18.38 viṣayendriya-saṁyogād (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 37 Simple viṣayendriya-saṁyogād yat tad agre ’mṛtopamam pariṇāme viṣam iva tat sukhaṁ rājasaṁ smṛtam ‘That is declared Rājasa-Happiness, which by contact of sense with object, is at first as nectar, but venom in the end.’ What, when enjoying objects … Read more

18.37 yath thadhagrE visham iva

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 36 SlOkam – Original yath thadhagrE visham iva pariNAmE’mruthOpamam | thath sukham sAthvikam prOktham AthmabudhdhiprasAdhajam || word-by-word meaning yath thath – that happiness agrE – while commencing (the yOga) visham iva – appearing to be sorrowful (due to lack … Read more

18.37 yat tad agre viṣam iva (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 36 Simple yat tad agre viṣam iva pariṇāme ’mṛtopamam tat sukhaṁ sāttvikaṁ proktam ātma-buddhi-prasāda-jam ‘That is called Sātvika-Happiness, which at first as venom is, but nectar in the end; —springing from ātma-knowing serenity.’ That Happiness, which by hard effort … Read more

18.36 abhyAsAdhramathE yathra

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 35.5 SlOkam – Original abhyAsAdh ramathE yathra dhu:khAntham cha nigachchathi || word-by-word meaning yathra abhyAsAth – being used to the happiness for long ramathE – attaining great delight dhu:khAntham cha ni gachchathi – ending all the pains in this … Read more

18.36 abhyāsād ramate yatra (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 35.5 Simple abhyāsād ramate yatra duḥkhāntaṁ ca nigacchati ‘Where, one by habit delighteth, and the end of pain reacheth.’ That Happiness, by long habituation thereto, one gradually derives exquisite pleasure by, and finally reaches the end of pain = … Read more