11.8 na tu māṁ śakyase draṣṭum (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 7 Simple na tu māṁ śakyase draṣṭum anenaiva sva-cakṣuṣā divyaṁ dadāmi te cakṣuḥ paśya me yogam aiśvaram ‘By thy this eye alone, thou wilt not indeed be able to see Me: I grant thee the Divine eye[1. In re … Read more

11.7 ihaikastham jagath kruthsnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 6 SlOkam – Original ihaikastham jagath kruthsnam paSyAdhya sacharAcharam | mama dhEhE gudAkESa yachchAnyadh dhrashtum ichchasi || word-by-word meaning gudAkESa – Oh conqueror of sleep! iha mama dhEhE – in this my form here Ekastham – in one part … Read more

11.7 ihaika-sthaṁ jagat kṛtsnaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 6 Simple ihaika-sthaṁ jagat kṛtsnaṁ paśyādya sa-carācaram mama dehe guḍākeśa yac cānyad draṣṭum icchasi ‘Behold now all the Kosmos moving and non-moving nestling here, Gudākesa! in a corner of My body; and whichever else thou mayst wish to see.’ … Read more

11.6 paSyAdhithyAn vasUn rudhrAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 5 SlOkam – Original paSyAdhithyAn vasUn rudhrAn aSvinau maruthas thathA | bahUnyadhrushṭApUrvANi paSyAScharyANi bhAratha || word-by-word meaning bhAratha – Oh descendant of bharatha clan! AdhithyAn – (12) Adhithyas (sons of adhithi) vasUn – (8) vasus rudhrAn – (11) rudhras … Read more

11.6 paśyādityān vasūn rudrān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 5 Simple paśyādityān vasūn rudrān aśvinau marutas tathā bahūny adṛṣṭa-pūrvāṇi paśyāścaryāṇi bhārata ‘Behold the Ādityas, the Vasus, the Rudras, the Aśvins, and the Maruts. Behold wonders, Bhārata!, many, and never before seen.[2. ‘The Sun, the moon, the stars the … Read more

11.5 paSya mE pArtha rUpANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 4 SlOkam – Original SrI bhagavAn uvAcha paSya mE pArtha rUpANi SathaSO’tha sahasraSa: | nAnAvidhAni dhivyAni nAnAvarNAkruthIni cha || word-by-word meaning SrI bhagavAn uvAchA – krishNa, the lord, explained pArtha – Oh son of kunthI! mE – my rUpANi … Read more

11.5 paśya me pārtha rūpāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 4 Simple śrī-bhagavān uvāca paśya me pārtha rūpāṇi śataśo ’tha sahasraśaḥ nānā-vidhāni divyāni nānā-varṇākṛtīni ca ‘Behold My forms Divine, Pārtha! by the hundred, and by the thousand, in every variety, in every color, and in every contour.’ Gaze on … Read more

11.4 manyasE yadhi tachchakyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 3 SlOkam – Original manyasE yadhi tachchakyam mayA drashtum ithi prabhO | yogESvara thathO mE thvam dharSayAthmAnam avyayam || word-by-word meaning yOgESvara – Oh one with auspicious qualities! prabhO – Oh sarvESvara! (Lord of all) thath – your form … Read more

11.4 manyase yadi tac chakyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 3 Simple manyase yadi tac chakyaṁ mayā draṣṭum iti prabho yogeśvara tato me tvaṁ darśayātmānam avyayam ‘Master[2. The 35th and 300th name of Vishṇu = the Master of hearts(Prabhu)]! shouldst Thou deem Me fit to see (the Form), then … Read more

11.3 evam etad yathāttha tvam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 2 Simple evam etad yathāttha tvam ātmānaṁ parameśvara draṣṭum icchāmi te rūpam aiśvaraṁ puruṣottama ‘As didst Thyself declare, Parameśvara[1. The 379th name of Vishṇu = The Supreme Sovereign.]! so do I wish to see Thy Sovereign Form, Purushottama!’ O … Read more