11.41 sakhEthi mathvA prasabham yadhuktham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 40 SlOkam – Original sakhEthi mathvA prasabham yadhuktham hE krishNa hE yAdhava hE sakhEthi | ajAnathA mahimAnam thavEmam mayA pramAdhAth praNayEna vApi || word-by-word meaning thava – your imam mahimAnAm – this greatness ajAnathA mayA – by me who … Read more

11.41 sakheti matvā prasabhaṁ yad uktaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 40 Simple sakheti matvā prasabhaṁ yad uktaṁ he kṛṣṇa he yādava he sakheti ajānatā mahimānaṁ tavedaṁ mayā pramādāt praṇayena vāpi ‘What, by mistake or from love, might in rashness, —thinking Thee Friend, and ignorant of this Thy Majesty— have … Read more

11.40 ananthavIryAmithavikramas thvam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verses 39 and 39.5 SlOkam – Original ananthavIryAmithavikramas thvam sarvam samApnOshi thathO’si sarva: || word-by-word meaning anantha vIrya – Oh one who is having infinite energy! amitha vikrama: thvam – you who are having immeasurable prowess sarvam – all entities … Read more

11.40 ananta-vīryāmita-vikramas tvaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verses 39 and 39.5 Simple ananta-vīryāmita-vikramas tvaṁ sarvaṁ samāpnoṣi tato ’si sarvaḥ ‘O Infinite Energy! of infinite prowess art Thou. Thou dost interpenetrate all things. So art Thou the All[1. Sarvaḥ=The twenty fifth name of Vishṇu, Vide Mahābhā: Ud:Parva: 70-13. … Read more

11.39 and 11.39.5 namO namas thE’sthu sahasrakruthva:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 38.5 SlOkam – Original namO namas thE’sthu sahasrakruthva: punaS cha bhUyO’pi namO namas thE || nama: purasthAdh atha prushtathas thE namO’sthu thE sarvatha Eva sarva | word-by-word meaning sarva! – Oh one who is everything! thE – to you … Read more

11.39 and 11.39.5 namo namas te ’stu sahasra-kṛtvaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 38.5 Simple namo namas te ’stu sahasra-kṛtvaḥ punaś ca bhūyo ’pi namo namas te namaḥ purastād atha pṛṣṭhatas te namo ’stu te sarvata eva sarva ‘Homage, homage to Thee! a thousand times again and again homage, homage to Thee; … Read more

11.38.5 vAyur yamO’gnir varuNa: SaSAnka:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 38 SlOkam – Original vAyur yamO’gnir varuNa: SaSAnka: prajApathis thvam prapithAmahaS cha | word-by-word meaning prapithAmaha: thvam – you are the father of brahmA, the grandsire vAyu: – as vAyu (deity for air) yama: – as yama (deity for … Read more

11.38.5 vāyur yamo ’gnir varuṇaḥ śaśāṅkaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verse 38 Simple vāyur yamo ’gnir varuṇaḥ śaśāṅkaḥ prajāpatis tvaṁ prapitāmahaś ca ‘Vāyu, and Yama, Agni and Varuṇa, and the moon art Thou; the Grand-sire and the Great Grand-sire’. Thou art the Great Grand-sire: The Prajāpatis are the Patriarchs of … Read more

11.38 vEththA’si vEdhyam cha param cha dhAma

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verses 37 and 37.5 SlOkam – Original vEththA’si vEdhyam cha param cha dhAma thvayA thatham viSvam anantharUpa || word-by-word meaning anantha rUpa – Oh one with limitless forms! vEththA asi – you are the knower (in all of the world) … Read more

11.38 vettāsi vedyaṁ ca paraṁ ca dhāma (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 11 << Chapter 11 verses 37 and 37.5 Simple vettāsi vedyaṁ ca paraṁ ca dhāma tvayā tataṁ viśvam ananta-rūpa ‘Thou art the Knower and the Knowable[2. Vedyah = the 165th name of God. Vide; Sahasra-nāma-Bhāshya.]; the Superb Asylum; by Thee, O Infinite-formed! is the … Read more