12.6 yE thu sarvANi karmANi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 5 SlOkam – Original yE thu sarvANi karmANi mayi sanyasya mathparA: | ananyEnaiva yOgEna mAm dhyAyantha upAsathE || word-by-word meaning [pArtha – Oh arjuna!] yE thu – but those sarvANi karmANi – all activities (such as eating, engaging in … Read more

12.6 ye tu sarvāṇi karmāṇi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 5 Simple ye tu sarvāṇi karmāṇi mayi sannyasya mat-parāḥ ananyenaiva yogena māṁ dhyāyanta upāsate ‘As for those who consign all their acts to Me, with Me as their Aim, and ever muse on Me with exclusive devotion, and worship;’ … Read more

12.5 klESO’dhikatharas thEshAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 4 SlOkam – Original klESO’dhikatharas thEshAm avyakthAsakthachEthasAm | avyakthā hi gathir dhu:kham dhEhavadhbhir avApyathE || word-by-word meaning avykthAsaktha chEthasAm thEshAm – those kaivalya nishtas who are engaged in [pursuing] jIvAthma svarUpam (the true self) klESa: – difficulties adhikathara: – … Read more

12.5 kleśo ’dhika-taras teṣām (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 4 Simple kleśo ’dhika-taras teṣām avyaktāsakta-cetasām avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate ‘(But) to these, whose hearts are inclined to (this) indiscernible (ātmā), great are the difficulties. Indeed is this avyakta-path, with struggle, attained by the embodied.’ But those … Read more

12.4 sanniyamyEndhriyagrAmam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 3 SlOkam – Original sanniyamyEndhriyagrAmam sarvathra samabudhdhaya: | thE prApnuvanthi mAm Eva sarvabhUthahithE rathA: || word-by-word meaning indhriya grAmam sanniyamya – restraining the sensory organs such as eyes, from engaging in their activities sarvathra samabudhdhaya: – having equal mind … Read more

12.4 sanniyamyendriya-grāmaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 3 Simple sanniyamyendriya-grāmaṁ sarvatra sama-buddhayaḥ te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ ‘Restraining well the group of senses, equal-minded everywhere, and well-disposed towards all beings, also reach Me.’ >> Chapter 12 verse 5 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org … Read more

12.3 yE thvaksharam anirdhESyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 2 SlOkam – Original yE thvaksharam anirdhESyam avyaktham paryupAsathE | sarvathragam acinthyam cha kUtastham achalam dhruvam || word-by-word meaning anirdhESyam – indefinable (due to being different from body, and cannot be said as dhEva, manushya etc) avyaktham – indiscernible … Read more

12.3 ye tv akṣaram anirdeśyam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 2 Simple ye tv akṣaram anirdeśyam avyaktaṁ paryupāsate sarvatra-gam acintyaṁ ca kūṭa-stham acalaṁ dhruvam ‘But those, who devote themselves to the imperishable, indefinable, indiscernible, all-entering, inconceivable, stable, immovable, eternal, —’ >> Chapter 12 verse 4 archived in http://githa.koyil.org pramEyam … Read more

12.2 mayyAveSya manO yE mAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 1 SlOkam – Original SrI bhagavAn uvAcha mayyAveSya manO yE mAm nithyayukthA upAsathE | SradhdhayA parayOpEthAs thE mE yukthathamA mathA: || word-by-word meaning SrI bhagavAn uvAcha – bhagavAn spoke mana: – their heart mayi – in me AvESya – … Read more

12.2 mayy āveśya mano ye māṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 12 << Chapter 12 verse 1 Simple śrī-bhagavān uvāca mayy āveśya mano ye māṁ nitya-yuktā upāsate śraddhayā parayopetās te me yukta-tamā matāḥ Rejoined the Blessed Lord thus:— ‘Those who worship Me with minds fixed on Me, with intense faith imbued, and ever longing for … Read more