16.10 kAmam ASrithya dhushpUram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 9 SlOkam – Original kAmam ASrithya dhushpUram dhambhamAnamadhAnvithA: | mOhAdh gruhIthvAsadhgrAhAn pravarthanthE’SuchivrathA: || word-by-word meaning (The demoniac people) dhushpUram – unappeasable kAmam – desires ASrithya – holding on to (to fulfil them) mOhAth – due to ignorance asadhgrAhAn – … Read more

16.10 kāmam āśritya duṣpūraṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 9 Simple kāmam āśritya duṣpūraṁ dambha-māna-madānvitāḥ mohād gṛhītvāsad-grāhān pravartante ’śuci-vratāḥ ‘Surrendered to unappeasable desires, seizing unlawful hold of things through (that) delusion; associated with hypocrisy, pride and passion; and practising unholy vows, they prevail.’ (They are) overtaken by lust … Read more

16.9 EthAm dhrushtim avashtabhya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 8 SlOkam – Original EthAm dhrushtim avashtabhya nashtAthmAnO’lpabudhdhaya: | prabhavanthyugrakarmAna: kshayAya jagathO’hithA: || word-by-word meaning (The demoniac people) EthAm dhrushtim – this crooked view avashtabhya – holding on to nashtAthmAna: – not seeing the AthmA (which is different from … Read more

16.9 etāṁ dṛṣṭim avaṣṭabhya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 8 Simple etāṁ dṛṣṭim avaṣṭabhya naṣṭātmāno ’lpa-buddhayaḥ prabhavanty ugra-karmāṇaḥ kṣayāya jagato ’hitāḥ ‘Adopting this view, the soul-lost, small-witted, and deed-cruel, vile (beings), become the ruin of the Universe.’ Adopting : means embracing or holding. Nasht-ātmānaḥ = Soul-lost, or those … Read more

16.8 asathyam aprathishtam thE

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 7 SlOkam – Original asathyam aprathishtam thE jagadhAhur anISvaram | aparasparasambhUtham kim anyath kAmahaithukam || word-by-word meaning thE – Those demoniac persons jagath – the world asathyam aprathishtam anISvaram Ahu: – not saying that “is pervaded by brahmam (lord), … Read more

16.8 asatyam apratiṣṭhaṁ te (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 7 Simple asatyam apratiṣṭhaṁ te jagad āhur anīśvaram aparaspara-sambhūtaṁ kim anyat kāma-haitukam ‘Say they: “the Universe is unreal, without prop, without Lord; and what else is it but the product of mutual union, (of male and female) having lust … Read more

16.7 pravruththim cha nivruththim cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 6 SlOkam – Original pravruththim cha nivruththim cha janA na vidhur AsurA: | na Saucham nApi chAchArO na sathyam thEshu vidhyathE || word-by-word meaning AsurA: janA: – the persons who are in demoniac category pravruththim cha – the means … Read more

16.7 pravṛttiṁ ca nivṛttiṁ ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 6 Simple pravṛttiṁ ca nivṛttiṁ ca janā na vidur āsurāḥ na śaucaṁ nāpi cācāro na satyaṁ teṣu vidyate ‘The Non-divine know not (the ways of) ‘activity’ or of ‘passivity’; ‘Neither cleanliness, nor holy conduct, nor truth is found in … Read more

16.6 dhvau bhUthasargau lOkE’smin

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 5 SlOkam – Original dhvau bhUthasargau lOkE’smin dhaiva Asura Eva cha | dhaivO vistharaSa: prOktha Asuram pArtha mE SruNu || word-by-word meaning pArtha – Oh son of kunthI! asmin lOkE – in this world of [materialistic] actions bhUtha sargau … Read more

16.6 dvau bhūta-sargau loke ’smin (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 5 Simple dvau bhūta-sargau loke ’smin daiva āsura eva ca daivo vistaraśaḥ prokta āsuraṁ pārtha me śṛṇu ‘Twofold is the creation of beings in this world, Divine and Non-divine. The Divine has been described (thee) at length; hear from … Read more