16.5 mA Sucha: sampadham dhaivIm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 4.5 SlOkam – Original mA Sucha: sampadham dhaivIm abhijAthO’si pANdava || word-by-word meaning pANdava – Oh son of pANdu! mA Sucha: – do not grieve (thinking “am I born as an asura?”); dhaivIm sampadham abhijAtha: asi – you are … Read more

16.5 mā śucaḥ sampadaṁ daivīm (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 4.5 Simple mā śucaḥ sampadaṁ daivīm abhijāto ’si pāṇḍava ‘Grieve not, Pāṇdava! thou art born of the Divine kind.’ Sorrow not. As for thyself, thou belongest to the Divine lot, for art thou not Pāṇdava? or the son of … Read more

16.4.5 dhaivI sampadh vimOkshAya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 4 SlOkam – Original dhaivI sampadh vimOkshAya nibandhAyAsurI mathA | word-by-word meaning dhaivI sampath – the wealth of dhEvas (which is, following my orders) vimOkshAya mathA – leads to liberation from samsAram; AsurI (sampath) – the wealth of asuras … Read more

16.4.5 daivī sampad vimokṣāya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 4 Simple daivī sampad vimokṣāya nibandhāyāsurī matā ‘The Divine character is destined for complete deliverance (or salvation); the Non-divine for bondage.’ The Divine character (=daivī-sampat) is that character which consists in obedience to the authority of My will; and … Read more

16.4 dhambhO dharpO’thimAnaS cha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 3 SlOkam – Original dhambhO dharpO’thimAnaS cha krOdha: pArushyam Eva cha | agyAnam chAbhijAthasya pArtha sampadham AsurIm || word-by-word meaning pArtha – Oh son of kunthI! AsurIm sampadham abhijAthasya – In those who have the wealth of asuras (that … Read more

16.4 dambho darpo ’bhimānaś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 3 Simple dambho darpo ’bhimānaś ca krodhaḥ pāruṣyam eva ca ajñānaṁ cābhijātasya pārtha sampadam āsurīm ‘Ostentation, pride, and conceit, ire as also hauteur; and ignorance, —(these), Pārtha! become his who is born of the Non-divine kind.’ Dambha = Ostentation … Read more

16.3 thEja: kshamA dhruthi: Saucham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 2 SlOkam – Original thEja: kshamA dhruthi: Saucham adhrOhO nAthimAnithA | bhavanthi sampadham dhaivIm abhijAthasya bhAratha || word-by-word meaning thEja: – being undefeated (by evil people) kshamA – patience (even towards those who harm) dhruthi: – being firm (even … Read more

16.3 tejaḥ kṣamā dhṛtiḥ śaucam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 2 Simple tejaḥ kṣamā dhṛtiḥ śaucam adroho nāti-mānitā bhavanti sampadaṁ daivīm abhijātasya bhārata ‘Lustre, forgiveness, fortitude, cleanliness, non-interference, absence of self-esteem;— (these), Bhārata! become his who is born of the Divine kind;’ Abhayam = Fearlessness = the absence of … Read more

16.2 ahimsA sathyam akrOdhas

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 1 SlOkam – Original ahimsA sathyam akrOdhas thyAga: SAnthir apaiSunam | dhayA bhUthEshvalOlupthvam mArdhavam hrIr achApalam || word-by-word meaning ahimsA – not harming any creature sathyam – speaking the truth which causes good to all creatures akrOdha: – not … Read more

16.2 ahiṁsā satyam akrodhas (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 16 << Chapter 16 Verse 1 Simple ahiṁsā satyam akrodhas tyāgaḥ śāntir apaiśunam dayā bhūteṣv aloluptvaṁ mārdavaṁ hrīr acāpalam ‘Harmlessness, veracity, wrathlessness, renunciation, serenity, slanderlessness, sympathy for life, relishlessness, gentleness, modesty, fickle-lessness.’ >> Chapter 16 Verse 3 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org … Read more