17.14 dhEvadhvijaguruprAgyA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 13 SlOkam – Original dhEvadhvijaguruprAgyApUjanam Saucham Arjavam | brahmacharyam ahimsA cha SArIram thapa uchyathE || word-by-word meaning dhEva dhvija guru prAgyA pUjanam – Worshipping celestial beings, twice-born persons [brAhmaNas], preceptor, learned persons Saucham – the acts which lead to … Read more

17.14 deva-dvija-guru-prājña (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 13 Simple deva-dvija-guru-prājña- pūjanaṁ śaucam ārjavam brahmacaryam ahiṁsā ca śārīraṁ tapa ucyate ‘That is called Bodily Austerity (tapas) which consists in the worship of the Devas, the Twice-born, the Teachers and wise men; in cleanliness, rectitude, chastity and harmless-ness’ … Read more

17.13 vidhihInam asrushtAnnam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 12 SlOkam – Original vidhihInam asrushtAnnam mantrahInam adhakshiNam | SradhdhAvirahitham yagyam thAmasam parichakshathE || word-by-word meaning vidhi hInam – devoid of permission (of brAhmaNas) asrushtAnnam – having materials which are earned by unrighteous means manthra hInam – devoid of … Read more

17.13 vidhi-hīnam asṛṣṭānnaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 12 Simple vidhi-hīnam asṛṣṭānnaṁ mantra-hīnam adakṣiṇam śraddhā-virahitaṁ yajñaṁ tāmasaṁ paricakṣate ‘That Yajña, they say, is Tāmasa, which is void of authority, which is devoid of earned food, devoid of Mantra and money-gifts; and devoid of faith.’ Vidhi-hīna = Void … Read more

17.12 abhisandhAya thu palam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 11 SlOkam – Original abhisandhAya thu palam dhambhArtham api chaiva yath | ijyathE bharathaSrEshta tham yagyam vidhdhi rAjasam || word-by-word meaning bharatha SrEshta – Oh best among the descendants of bharatha! palam abhisandhAya thu – with the desire for … Read more

17.12 abhisandhāya tu phalaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 11 Simple abhisandhāya tu phalaṁ dambhārtham api caiva yat ijyate bharata-śreṣṭha taṁ yajñaṁ viddhi rājasam ‘But that Yajña, know, Bharata-Chief! is Rājasa, which with an aim for fruit and for display—, one performs.’ Know that Yajña to be of … Read more

17.11 apalAkAnkshibhir yagyO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 10 SlOkam – Original apalAkAnkshibhir yagyO vidhidhrushtO ya ijyathE | yashtavyam EvEthi mana: samAdhAya sa sAthvika: || word-by-word meaning apalakAnkshAbhi: – by those who have no expectation in the result vidhi dhrushta: – as ordained by SAsthram yashtavyamEva ithi … Read more

17.11 aphalākāṅkṣibhir yajño (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 10 Simple aphalākāṅkṣibhir yajño vidhi-diṣṭo ya ijyate yaṣṭavyam eveti manaḥ samādhāya sa sāttvikaḥ ‘That Law-sanctioned Sacrifice (yajña) is Sātvika, which is done regardless of fruit, with such resolve of mind as: ‘(this) ought to be done.’ Regardless of fruit … Read more

17.10 yAthayAmam gatharasam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 9 SlOkam – Original yAthayAmam gatharasam pUthi paryushitham cha yath | uchchishtam api chAmEdhyaṁ bhOjanam thAmasapriyam || word-by-word meaning yAtha yAmam – stale gatha rasam – lost the natural taste pUthi – stinking paryushitham cha – having the taste … Read more

17.10 yāta-yāmaṁ gata-rasaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 9 Simple yāta-yāmaṁ gata-rasaṁ pūti paryuṣitaṁ ca yat ucchiṣṭam api cāmedhyaṁ bhojanaṁ tāmasa-priyam ‘Dear to Tāmasa-men is food which is stale, changed, stinking, and putrid; refuse and foul.'[1. Vide: Yoga-tatvoponishat: “Yoga-vighna-karmāhāram varjayed yogavittamaḥ, lavaṇam saṛshapam ch-āmlam ushṇam rukshṇan cha … Read more