17.9 katvamlalavaNAthyushNa

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 8 SlOkam – Original katvamlalavaNAthyushNa thIkshNa rUkshavidhAhina: | AhArA rAjasasyEshṭA dhu:khaSOkAmayapradhA: || word-by-word meaning katvamla lavaNa athi ushNa thIkshNa rUkshavidhAhina: – bitter, sour, salty, over-hot, pungent, dry and burning AhArA: – food items rAjasasya ishtA: – dear to those … Read more

17.9 kaṭv-amla-lavaṇāty-uṣṇa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 8 Simple kaṭv-amla-lavaṇāty-uṣṇa- tīkṣṇa-rūkṣa-vidāhinaḥ āhārā rājasasyeṣṭā duḥkha-śokāmaya-pradāḥ ‘Dear to Rājasa-men is food, bitter, sour, saltish, over-hot, pungent, dry and burning; productive of pain, grief and illness.’ The bitter, the acid; the most saltish, —very hot, very biting, dry (or … Read more

17.8 Ayu:sathva balArOgya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 7 SlOkam – Original Ayu:sathva balArOgya sukhaprIthivivardhanA: | rasyA: snigdhA: sthirA hrudhyA AhArA: sAthvikapriyA: || word-by-word meaning Ayu:sathva balArOgya sukhaprIthivivardhanA: – nurturing life, knowledge, strength, health, comfort and happiness rasyA: – filled with sweetness snigdhA: – having softness sthirA: … Read more

17.8 āyuḥ-sattva-balārogya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 7 Simple āyuḥ-sattva-balārogya- sukha-prīti-vivardhanāḥ rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvika-priyāḥ ‘Dear to Sātvika-men is food promoting life, mind, strength, health, comfort and relish; tasteful, oleaginous, substantial and cordial.’ To those who are of Satva-quality, pure Satva-food becomes dear; and … Read more

17.7 AhAras thvapi sarvasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 6 SlOkam – Original AhAras thvapi sarvasya thrividhO bhavathi priya: | yagyas thapas thathA dhAnam thEshAm bhEdham imam SruNu || word-by-word meaning sarvasya – for all living entities Ahara: api – food too thrividha: thu – based on the … Read more

17.7 āhāras tv api sarvasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 6 Simple āhāras tv api sarvasya tri-vidho bhavati priyaḥ yajñas tapas tathā dānaṁ teṣāṁ bhedam imaṁ śṛṇu ‘To all (beings) food also is three-fold and liked (by them). So are Sacrifice, Austerity, Charity. Listen to this, their distinction.’ Food … Read more

17.6 karSayantha: SarIrastham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 5 SlOkam – Original karSayantha: SarIrastham bhUthagrAmam achEthasa: | mAm chaivAntha: SarIrastham thAn vidhdhyAsuraniSchayAn || word-by-word meaning achEthasa: – being ignorant SarIrastham bhUthagrAmam – the five great elements in their body karSayantha: – troubling antha: SarIrastham mAm cha Eva … Read more

17.6 karṣayantaḥ śarīra-sthaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 5 Simple karṣayantaḥ śarīra-sthaṁ bhūta-grāmam acetasaḥ māṁ caivāntaḥ śarīra-sthaṁ tān viddhy āsura-niścayān ‘Those fools molest the group of elements imbedded in the body, and Me too planted therein. Know them to be of demon-nature.’ Tapas = Austerities etc. This … Read more

17.5 aSAsthravihitham ghOram

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 4 SlOkam – Original aSAsthravihitham ghOram thapyanthE yE thapO janA: | dhambhAhankArasamyukthA: kAmarAgabalAnvithA: || word-by-word meaning yE janA: – Those men aSAsthra vihitham – that which is not ordained in SAsthram ghOram – severe thapa: thapyanthE – perform penances … Read more

17.5 aśāstra-vihitaṁ ghoraṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 4 Simple aśāstra-vihitaṁ ghoraṁ tapyante ye tapo janāḥ dambhāhaṅkāra-saṁyuktāḥ kāma-rāga-balānvitāḥ ‘Whoso men practise severe austerities, —unprescribed by Śāstra,— wedded to pretence and selfness, to lust, longing and ability;’ >> Chapter 17 Verse 6 archived in http://githa.koyil.org pramEyam (goal) – … Read more