17.4 yajanthE sAthvikA dhEvAn

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 3 SlOkam – Original yajanthE sAthvikA dhEvAn yaksharakshAmsi rAjasA: | prEthAn bhUthagaNAmS chAnyE yajanthE thAmasA janA: || word-by-word meaning sAthvikA: – Those who are having abundance of sathva guNam (goodness), and faith in such mode dhEvAn – dhEvas (celestial … Read more

17.4 yajante sāttvikā devān (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 3 Simple yajante sāttvikā devān yakṣa-rakṣāṁsi rājasāḥ pretān bhūta-gaṇāṁś cānye yajante tāmasā janāḥ ‘Those of Satvam worship the Devas; those of Rajas, the Yakshas and Rakshas; and then those of Tamas worship the Pretas and the hosts of the … Read more

17.3 sathvAnurUpA sarvasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 2 SlOkam – Original sathvAnurUpA sarvasya SradhdhA bhavathi bhAratha | SraddhAmayO’yam purushO yO yachchradhdha: sa Eva sa: || word-by-word meaning bhAratha – Oh descendant of bharatha clan! sarvasya – for everyone sathvAnurUpA – as per their desire SradhdhA bhavathi … Read more

17.3 sattvānurūpā sarvasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 2 Simple sattvānurūpā sarvasya śraddhā bhavati bhārata śraddhā-mayo ’yaṁ puruṣo yo yac-chraddhaḥ sa eva saḥ ‘The faith of every one, Bhārata! accords with his mind; one is saturated with faith; of what one is, he is that.'[1. ‘Desire first … Read more

17.2 thrividhA bhavathi SradhdhA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 1 SlOkam – Original SrI bhagavAn uvAcha thrividhA bhavathi SradhdhA dhEhinAm sA svabhAvajA | sAthvikI rAjasI chaiva thAmasI chEthi thAm SruNu || word-by-word meaning SrI bhagavAn spoke: dhEhinAm – for those who have (materialistic) body svabhAvajA sA SrAdhdhA – … Read more

17.2 tri-vidhā bhavati śraddhā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Verse 1 Simple śrī-bhagavān uvāca tri-vidhā bhavati śraddhā dehināṁ sā svabhāva-jā sāttvikī rājasī caiva tāmasī ceti tāṁ śṛṇu ‘Threefold is the faith of the embodied, according as it is begotton of Satva, of Rajas or of Tamas disposition. Do thou … Read more

17.1 yE SAsthravidhim uthsrujya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Introduction SlOkam – Original arjuna uvAcha yE SAsthravidhim uthsrujya yajanthE SradhdhayAnvithA: | thEshAm nishtA thu kA krishNa sathvam AhO rajas thama: || word-by-word meaning arjuna uvAcha – arjuna spoke krishNa – Oh krishNa! yE – those SAsthra vidhim uthsrujya – … Read more

17.1 ye śāstra-vidhim utsṛjya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 17 << Chapter 17 Proem Simple arjuna uvāca ye śāstra-vidhim utsṛjya yajante śraddhayānvitāḥ teṣāṁ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ ‘How is that Sacrifice characterized, Kṛishṇa! which by men, is done in faith (śraddhā), but incompatible with Śāstra’s canons?’ What is that … Read more

Chapter 17 – SradhdhAthraya vibhAga yOga or The Book of the Threefold Division of Faith

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Original << Chapter 16 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE SEVENTEENTH LECTURE NAMED, ŚRADDHĀ-TRAYA-VIBHĀGA-YOGA OR THE BOOK OF THE THREEFOLD DIVISION OF FAITH. PROEM BY a treatment of the two classes of the … Read more

Chapter 17 – Śraddhā-Traya-Vibhāga-Yoga or The Book of the Threefold Division of Faith (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Simple << Chapter 16 bhagavath rAmAnuja at AzhwArthirunagari, SrIperumbUthUr, SrIrangam and thirunArAyaNapuram   AUM ŚRI BHAGAVAD-GĪTĀ WITH SRI RĀMĀNUJA’S VIŚISHTĀDVAITA COMMENTARY THE SEVENTEENTH LECTURE NAMED, ŚRADDHĀ-TRAYA-VIBHĀGA-YOGA OR THE BOOK OF THE THREEFOLD DIVISION OF FAITH. PROEM BY a treatment of the two classes of the … Read more