18.74 ithyaham vAsudhEvasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 73 SlOkam – Original sanjaya uvAcha- ithyaham vAsudhEvasya pArthasya cha mahAthmana: | samvAdhamimamaSraushamadhbhutham rOmaharshaNam || word-by-word meaning sanjaya uvAcha – sanjaya says ithi – in this manner vAsudhEvasya – between krishNa, the son of vasudhEva mahAthmana: pArthasya cha – … Read more

18.74 ity ahaṁ vāsudevasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 73 Simple sañjaya uvāca ity ahaṁ vāsudevasya pārthasya ca mahātmanaḥ saṁvādam imam aśrauṣam adbhutaṁ roma-harṣaṇam Sañjaya (now) addressed Dhṛitarāshtra who had questioned him as to what his own sons (the Kauravas) and the Pāṇḍavas were going to enact in … Read more

18.73 nashtO mOha: smruthirlabdhA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 72 SlOkam – Original arjuna uvAcha- nashtO mOha: smruthirlabdhA thvath prasAdhAn mayAchyutha | sthithO’smi gathasandhEha: karishyE vachanam thava || word-by-word meaning arjuna uvAcha – arjuna says achyutha – Oh achyutha! thvath prasAdhAth – by your grace mOha: – (my) … Read more

18.73 naṣṭo mohaḥ smṛtir labdhā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 72 Simple arjuna uvāca naṣṭo mohaḥ smṛtir labdhā tvat-prasādān mayācyuta sthito ’smi gata-sandehaḥ kariṣye vacanaṁ tava Arjuna now exclaimed: ‘By Thy Grace, Achyuta! infatuation has left me and wisdom has been gained. I now sit with all doubts dispelled. … Read more

18.72 kachchidhEthachrutham pArtha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 71 SlOkam – Original kachchidhEthachrutham pArtha thvayaikAgrENa chEthasA | kachchidhagyAnasammOha: pranashtasthE dhananjaya || word-by-word meaning pArtha – Oh son of kunthI! Ethath – this SAsthram (which was explained by me) thvayA – by you EkAgrENa chEthasA – with single … Read more

18.72 kaccid etac chrutaṁ pārtha (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 71 Simple kaccid etac chrutaṁ pārtha tvayaikāgreṇa cetasā kaccid ajñāna-sammohaḥ praṇaṣṭas te dhanañ-jaya ‘Has this been heard by thee, Pārtha! with one-pointed mind? Has thy ignorance-bred folly, Dhanañjaya! vanished?’ Has this Exposition (of Spiritual Doctrines) made by Me been … Read more

18.71 SradhdhAvAn anasUyaScha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 70 SlOkam – Original SradhdhAvAn anasUyaScha SruNuyAdhapi yO nara: | sO’pi mukthaS SubhAn lOkAn prApnuyAth puNya karmaNAm || word-by-word meaning SradhdhAvAn – being desirous to hear anasUyu: cha – being free from envy ya: nara: – that man SruNuyAth … Read more

18.71 śraddhāvān anasūyaś ca (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 70 Simple śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ so ’pi muktaḥ śubhāḻ lokān prāpnuyāt puṇya-karmaṇām ‘And whoso man, in faith, and exempt from envy, even hears (it), he also is released and shall reach the Blessed Abodes of … Read more

18.70 adhyEshyathE cha ya imam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 69 SlOkam – Original adhyEshyathE cha ya imam dharmyam samvAdham AvayO: | gyAnayagyEna thEnAham ishta: syAm ithi mE mathi: || word-by-word meaning ya: – one AvayO: – happened between the two of us imam dharmyam samvAdham – SAsthram which … Read more

18.70 adhyeṣyate ca ya imaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 69 Simple adhyeṣyate ca ya imaṁ dharmyaṁ saṁvādam āvayoḥ jñāna-yajñena tenāham iṣṭaḥ syām iti me matiḥ ‘Whoso, furthermore, will recite this Pious Discourse between us, I shall consider Myself paid by him the wisdom-sacrifice. Such is My mind.’ My … Read more