18.64 sarvaguhyathamam bhUya:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 63 SlOkam – Original sarvaguhyathamam bhUya: SruNu mE paramam vacha: | ishtO’si mE dhrudam ithi thathO vakshyAmi thE hitham || word-by-word meaning sarva guhya thamam – about bhakthi yOga which is the most secretive amongst the secrets mE – … Read more

18.64 sarva-guhyatamaṁ bhūyaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 63 Simple sarva-guhyatamaṁ bhūyaḥ śṛṇu me paramaṁ vacaḥ iṣṭo ’si me dṛḍham iti tato vakṣyāmi te hitam ‘Hearken again to My Supreme Word, the most secret of all as thou art to Me, precious and beloved. So I will … Read more

18.63 ithi thE gyAnam AkhyAtham

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 62 SlOkam – Original ithi thE gyAnam AkhyAtham guhyAdh guhyatharam mayA | vimruSyaithadh aSEshEeNa yathEchchasi thathA kuru || word-by-word meaning ithi – in this manner guhyAth guhya tharam – most secretive among the secrets gyAnam – knowledge (to facilitate … Read more

18.63 iti te jñānam ākhyātaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 62 Simple iti te jñānam ākhyātaṁ guhyād guhya-taraṁ mayā vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru ‘Thus is wisdom taught thee by Me, —the mystery of mysteries; reflect on it all and act as thou wilt.’ Wisdom = (jñānam), wisdom that … Read more

18.62 tham Eva SaraNam gachcha

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 61 SlOkam – Original tham Eva SaraNam gachcha sarvabhAvEna bhAratha | thathprasAdhAth parAm SAnthim sthAnam prApsyasi SASvatham || word-by-word meaning bhAratha – Oh descendant of bharatha clan! tham Eva – supreme lord (me) sarvabhAvEna – in all manner SaraNam … Read more

18.62 tam eva śaraṇaṁ gaccha (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 61 Simple tam eva śaraṇaṁ gaccha sarva-bhāvena bhārata tat-prasādāt parāṁ śāntiṁ sthānaṁ prāpsyasi śāśvatam ‘With all the soul, Bhārata! seek Him as (thy) Refuge. By his Grace shalt thou attain to supreme peace, and eternal state.’ Such being the … Read more

18.61 ISvara: sarvabhUthAnAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 60 SlOkam – Original ISvara: sarvabhUthAnAm hrudhdhESE’rjuna thishṭathi | bhrAmayan sarvabhUthAni yanthrArUdAni mAyayA || word-by-word meaning arjuna – Oh arjuna! ISvara: – vAsudhEva who controls everyone sarva bhUthAnAm hrudhdhESE – in the heart (which is the origin for knowledge), … Read more

18.61 īśvaraḥ sarva-bhūtānāṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 60 Simple īśvaraḥ sarva-bhūtānāṁ hṛd-deśe ’rjuna tiṣṭhati bhrāmayan sarva-bhūtāni yantrārūḍhāni māyayā ‘Īśvara, Arjuna! sits in the heart-region of all beings, borne (as it were) on a machine, spinning them by His māyā.'[1. Magic, Marvellous or Mysterious Power of the … Read more

18.60 svabhAvajEna kaunthEya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 59 SlOkam – Original svabhAvajEna kaunthEya nibadhdha: svEna karmaNA | karthum nEchchasi yanmOhAth karishyasyavaSO’pi thath || word-by-word meaning kaunthEya – Oh son of kunthI! svabhAvajEna – caused by your previous karma svEna karmaNA – valour which is your act … Read more

18.60 svabhāva-jena kaunteya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 18 << Chapter 18 Verse 59 Simple svabhāva-jena kaunteya nibaddhaḥ svena karmaṇā kartuṁ necchasi yan mohāt kariṣyasy avaśo ’pi tat ‘Bound (as thou art) Kaunteya! by thy own nature-born act, despite, in thy folly, not wishing to do the act, thou wilt yet do … Read more