२.४५ – त्रैगुण्य विषया वेदा

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ << अध्याय २ श्लोक ४४ श्लोकत्रैगुण्य विषया वेदा निस्त्रैगुण्यो भवार्जुन ।निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् || पदपदार्थ वेद: – वेदत्रैगुण्य विषया – तीन गुणों (सत्व, रजस, तमस ) वाले लोगों की भलाई के लिए कहता है अर्जुन – हे अर्जुन!(त्वम तु  – लेकिन तुम )निस्त्रैगुण्य … Read more

२.४४ – भोगैश्वर्य प्रसक्तानाम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ << अध्याय २ श्लोक ४३ श्लोक भोगैश्वर्य प्रसक्तानां तयापहृत चेतसाम् ।व्यवसायात्मिका बुद्धि: समाधौ न विधीयते ॥ पद पदार्थ भोगैश्वर्य प्रसक्तानां – उन अज्ञानियों के लिए जो स्वर्ग आदि का आनंद लेने के काम में लगे हुए हैंतया – उन शब्दों/चर्चाओं के कारणअपहृत चेतासाम् – नष्ट बुद्धि … Read more

२.४३ – कामात्मानः स्वर्गपरा

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ << अध्याय २ श्लोक ४२ श्लोक कामात्मानः स्वर्गपरा जन्म कर्म फल प्रदाम् ।क्रियाविशेश्बहुलां भोगैश्वर्यगतिं  प्रति ॥ पद पदार्थ कामात्मान: – उनका मन वासनाओं से भरा हुआ हैस्वर्गपरा: – स्वर्ग को सर्वोच्च लक्ष्य माननाभोगैश्वर्यगतिं प्रति – स्वर्ग आदि का भोग प्राप्त करनाजन्म कर्म फल प्रदाम् – … Read more

२.४२ – यां इमां पुश्पितां वाचं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ << अध्याय २ श्लोक ४१ श्लोक यामिमां पुश्पितां वाचं प्रवदन्त्यविपश्चितः ।वेद वाद रताः पार्थ नान्यदस्तीति वादिनः ॥ पद पदार्थ पार्थ – हे पार्थ!वेद वाद रता: – जो लोग वेदों में कहा गया स्वर्ग आदि परिणामों के बारे में चर्चा करने में लगे हुए हैं“अन्यत् न अस्ति” इति वादिना: … Read more

२.४१ – व्यवसायात्मिका बुद्धि:

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ << अध्याय २ श्लोक ४० श्लोक व्यवसायात्मिका बुद्धिरेकेह कुरु नन्दन ।बहु शाखा हि अनन्ताश्च बुध्दयोSव्यवसायिनाम् ॥ पद पदार्थ कुरु नंदन – हे अर्जुन (कुरु वंश के वंशज)!इह – कर्म योग के इस विषय मेंव्यवसायत्मिका – स्वयं के वास्तविक(आत्म) स्वरूप में दृढ़ विश्वास के साथबुद्धिः – … Read more

२.४० – नेहाभिक्रम नाशोSस्ति

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ << अध्याय २ श्लोक ३९ श्लोक नेहाभिक्रम नाशोSस्ति प्रत्यवायो न विद्यते ।स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ पद पदार्थ इह – कर्म योग मेंअभिक्रमनाश: – शुरू किए गए प्रयासों में हानिन अस्थि –  नहीं है (भले ही शुरुआत के बाद रोक दिया गया हो)प्रत्यवाय: – दोषन … Read more

२.३९ – एषा तेSभिहिता साङ्ख्ये

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ << अध्याय २ श्लोक ३८ श्लोक एषा  तेSभिहिता साङ्ख्ये  बुद्धिर् योगे त्विमां  श्रुणु ।बुद्धया युक्तो यया पार्थ  कर्म बन्धं  प्रहास्यसि ॥ पद पदार्थ पार्थ! – हे पार्थ!साङ्ख्ये – आत्मा के विषय में जो जानना हैएषा बुद्धिः- यह बुद्धिते  – तुमकोअभिहित –प्रदान किया गया हैयोगेतु – बुद्धि योग … Read more

२. ३८ – सुख दुःखे समे कृत्वा

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ << अध्याय २ श्लोक ३७ श्लोक सुख दुःखे समे कृत्वा लाभालाभौ जयाजयौ ।ततो युद्धाय  युज्यस्व नैवं पापं  अवाप्स्यसि ॥ पद पदार्थ सुख दुःखे – सुख और दुःख समे  – समानकृत्वा – सोचोलाभालाभौ – वांछित वस्तुओं का लाभ और हानि (जो खुशी और शोक के कारण … Read more

२.३७ – हतो वा प्राप्स्यसि स्वर्गं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ << अध्याय २ श्लोक ३६ श्लोक हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।तस्माद् उत्तिष्ठ  कौन्तेय युध्दाय  कृत निश्चयः ॥ पद पदार्थ कौन्तेय – हे कुंतीपुत्र!हतो वा – यदि मारे गए ( धार्मिक युद्ध में)स्वर्गं – मुक्तिप्राप्स्यसि – तुम प्राप्त करोगे;जित्वा – यदि … Read more

२.३६ – अवाच्य वादांश्च बहून्‌

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक ३५ श्लोक अवाच्यवादांश्च बहून्‌ वदिष्यन्ति तवाहिताः ।निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्‌ ॥ पद पदार्थ तव अहिताः – तुम्हारे शत्रु जैसे दुर्योधन इत्यादितव – तुम्हारेसामर्थ्यं – योग्यतानिन्दन्त: – अपमानजनक शब्दों सेबहून्‌ अवाच्यवादांश्च – एवं अनिर्वचनीय शब्दों सेवदिष्यन्ति – कहेंगेतत: – उन … Read more