२.२५ – अव्यक्तोऽयम् अचिन्त्योऽयम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक २४ श्लोक अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयम् उच्यते ।तस्मादेवं विदित्वैनं नानुशोचितुम् अर्हसि॥ पद पदार्थ अयं – यह आत्माअव्यक्त: – अदृश्य है ( मनुष्य के विपरीत जो नश्वर एवं प्रत्यक्ष रूप में है )अयं – यह आत्माअचिन्त्य: – अकल्पनीय है ( जिस प्रकार नश्वर वस्तुओं के … Read more

२.२४ – अच्छेद्योऽयम् अदाह्योऽयम्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक २३ श्लोक अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ पद पदार्थ अयं – यह आत्माअच्छेद्य: – काटा नहीं जा सकताअयं – यह आत्माअदाह्य: (च ) – जलाया नहीं जा सकताअक्लेद्य: (च ) – घुलाया नहीं जा सकताअशोष्य एव (च) – … Read more

२.२३ – नैनं छिन्दन्ति शस्त्राणि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक २२ श्लोक नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ पद पदार्थ शस्त्राणि – शस्त्र ( जैसे चाकू इत्यादि )एनं – यह आत्मान छिन्दन्ति – काटा नहीं जा सकतापावकः – अग्निएनं – यह आत्मान दहति – … Read more

२.२२ – वासांसि जीर्णानि यथा विहाय

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक २१ श्लोक वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही ॥ पद पदार्थ नर: – मनुष्ययथा – जिस प्रकारजीर्णानि वासांसि – पुराने एवं फटे हुए कपड़ों कोविहाय – त्यागकरअपराणि नवानि ( वासांसि) – नये … Read more

२.२१ – वेदाविनाशिनं नित्यं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक २० श्लोक वेदाविनाशिनं नित्यं य एनमजमव्ययम्‌ ।कथं स पुरुषः पार्थ कं घातयति हन्ति कम्‌ ॥ पद पदार्थ पार्थ – हे अर्जुन !य: पुरुषः – वो आदमीएनं – इस आत्मा (जीवात्मा )अविनाशिनं – अविनाशी हैअजं – अजात हैअव्ययं – निर्दोष हैनित्यं – … Read more

२.२० – न जायते म्रियते वा कदाचिन्

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक १९ श्लोक न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः ।अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ पद पदार्थ अयं – आत्मा ( स्वयं )कदाचित अपि – कभी नहींन जायते – न उत्पन्न होता हैन म्रियते वा … Read more

२.१९ – य एनं वेत्ति हन्तारं

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक १८ श्लोक य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्‌ ।उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ पद पदार्थ य: – वो जोएनं – आत्मा के बारे मेंहन्तारं – कि आत्मा हत्या करता है ( अग्नि के माद्यम से )वेत्ति … Read more

२.१८ – अन्तवन्त इमे देहा

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक १७ श्लोक अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।अनाशिनोऽप्रमेयस्य तस्माध्युध्यस्व भारत ॥ पद पदार्थ इमे देहा: – इन प्रत्यक्ष शरीरोंनित्यस्य – नित्य ( जिसका प्रारंभ न हो )अनाशिन: – जिसका विनाश न होअप्रमेयस्य – चेतन ( चित) होने के नाते यह भोक्ता … Read more

२.१७ – अविनाशि तु तद्विद्धि

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक १६ श्लोक अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्‌ ।विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ पद पदार्थ येन – वो आत्माइदं सर्वं – ये सारे अचित वस्तुततम्‌ – व्यापित हैतत् तु – वो आत्माअविनाशि – कभी नाश नहीं होगाविद्धि – जानोअव्ययस्य – अविनाशिअस्य – … Read more

२.१६ – नासतो विद्यते भावो

श्री: श्रीमते शठकोपाय नमः श्रीमते रामानुजाय नमः श्रीमद्वरवरमुनये नमः अध्याय २ <<अध्याय २ श्लोक १५ श्लोक नासतो विद्यते भावो नाभावो विद्यते सतः ।उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः ॥ पद पदार्थ असत: – देह ( शरीर / वस्तु) जो विद्यमान न हो ( अस्थायी)भाव: – नित्यता जो आत्मा (चित ) का लक्षण हो न विद्यते – अनुपस्थितसतः – आत्मा … Read more