3.24 utsīdeyur ime lokā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 23 Simple utsīdeyur ime lokā na kuryāṁ karma ced aham saṅkarasya ca kartā syām upahanyām imāḥ prajāḥ ‘Did I not Myself perform work, all these worlds[1. The three worlds is a world-conception. Richard Garbe in his address before the … Read more

3.23 yadhi hyaham na varthEyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 22 SlOkam – Original yadhi hyaham na varthEyam jAthu karmaNyathandhritha: | mama varthmAnuvarthanthE manushyA: pArtha sarvaSa: || word-by-word meaning pArtha – Oh arjuna! aham hi – I, sarvESvara karmaNi – in the karma (pertaining to the family I am … Read more

3.23 yadi hy ahaṁ na varteyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 22 Simple yadi hy ahaṁ na varteyaṁ jātu karmaṇy atandritaḥ mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ‘Did I not, for once, out of indolence, engage in work, all mankind, Pārtha[1. Epithet of Arjuna, being a descendant of Prithu-Chakravarti.]! will copy … Read more

3.22 na mE pArthAsthi karthavyam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 21 SlOkam – Original na mE pArthAsthi karthavyam thrishu lokEshu kinchana | nAnavAptham avApthavyam vartha Eva cha karmaNi || word-by-word meaning [hE] pArtha – Oh son of kunthI! thrishu lOkEshu – (born in) three types of species [dhEva (celestial … Read more

3.22 na me pārthāsti kartavyaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 21 Simple na me pārthāsti kartavyaṁ triṣu lokeṣu kiñcana nānavāptam avāptavyaṁ varta eva ca karmaṇi ‘In all the three worlds[1. The three worlds is a world-conception. Richard Garbe in his address before the Philological Congress at Chicago, 1893, says: … Read more

3.21 yadh yadh Acharathi SrEshtas

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 20 SlOkam – Original yadh yadh Acharathi SrEshtas thath thadhEvEtarO jana: | sa yath pramANam kuruthE lOkas thadhanuvarthathE || word-by-word meaning SrEshta: – the wise person (in gyAnam (knowledge) and anushtAnam (application of knowledge)) yadh yadh – whichever actions … Read more

3.21 yad yad ācarati śreṣṭhas (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 20 Simple yad yad ācarati śreṣṭhas tat tad evetaro janaḥ sa yat pramāṇaṁ kurute lokas tad anuvartate ‘What the wise man doth, another doth likewise; what law he may make, the world follows it.’ Considering from the stand-point that … Read more

3.20 lOkasangraham EvApi

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 19.5 SlOkam – Original lOkasangraham EvApi sampaSyan karthum arhasi word-by-word meaning lOka sangraham Eva – To inspire [less-intelligent worldly] people only [to help them] sampaSyan api – keeping that in mind karthum arhasi – it is apt for you … Read more

3.20 loka-saṅgraham evāpi (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 19.5 Simple loka-saṅgraham evāpi sampaśyan kartum arhasi ‘Thou hast, besides, need to work, seeing that benefit accrues to the world’; (for) :— >> Chapter 3 verse 21 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org pramANam (scriptures) – http://granthams.koyil.org pramAthA … Read more

3.19.5 karmaNaiva hi samsidhdhim

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 19 SlOkam – Original karmaNaiva hi samsidhdhim AsthithA janakAdhaya: word-by-word meaning janakAdhaya: – janaka et al karmaNA Eva – only through karma yOga (and not gyAna yOga) samsidhdhim – the result of self-realisation AsthithA: hi – have they not … Read more