3.43 Evam budhdhE: param budhdhvA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 42 SlOkam – Original Evam budhdhE: param budhdhvA samsthabhyAthmAnam AthmanA | jahi Sathrum mahAbhAhO kAmarUpaṁ dhurAsadham || word-by-word meaning mahAbhAhO – Oh mighty armed! Evam – in this manner budhdhE: param – lust which is more powerful than firm … Read more

3.42 indhriyANi parANyAhur

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 41 SlOkam – Original indhriyANi parANyAhur indhriyEbhya: param mana: | manasas thu parA budhdhir yO budhdhE: parathas thu sa: || word-by-word meaning indhriyANi – the ten sense organs (senses – organs of knowledge and organs of action) parANi – … Read more

3.42 indriyāṇi parāṇy āhur (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 41 Simple indriyāṇi parāṇy āhur indriyebhyaḥ paraṁ manaḥ manasas tu parā buddhir yo buddheḥ paratas tu saḥ ‘The senses, they say, are the chief; manas[1. Manas is generally translated as mind, but mind in English Psychology is a general … Read more

3.41 thasmAth thvamindhriyANyAdhau

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 40 SlOkam – Original thasmAth thvam indhriyANyAdhau niyamya bharatharishabha | pApmAnam prajahi hyEnaṁ gyAna vigyAna nASanam || word-by-word meaning hE bharatha rishabha – Oh leader of bharatha clan! thasmAthhi – as previously said, since gyAna yOga is difficult to … Read more

3.41 tasmāt tvam indriyāṇy ādau (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 40 Simple tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha pāpmānaṁ prajahi hy enaṁ jñāna-vijñāna-nāśanam ‘By first constraining[1. Constraint is here used in preference to restraint or repression, to mean that the senses are to be ‘restrained’ from material pursuits, and … Read more

3.40 indhriyANi manO budhdhir

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 39 SlOkam – Original indhriyANi manO budhdhir asyAdhishtAnam uchyathE | Ethair vimOhayathyEsha gyAnam Avruthya dhEhinam || word-by-word meaning asya – for this kAma indhriyANi – sense organs mana: – mind budhdhi – firm intellect (in sense gratification) adhishtAnam – … Read more

3.40 indriyāṇi mano buddhir (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 39 Simple indriyāṇi mano buddhir asyādhiṣṭhānam ucyate etair vimohayaty eṣa jñānam āvṛtya dehinam ‘The senses, the manas[1. Manas is generally translated as mind, but mind in English Psychology is a general term denoting Intellect (or Thought), Will (or Volition) … Read more

3.39 Avrutham gyAnam EthEna

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 38 SlOkam – Original Avrutham gyAnam EthEna gyAninO nithyavairiNA | kAmarUpENa kaunthEya dushpUrENAnalena cha || word-by-word meaning kaunthEya – Oh son of kunthI! dhushpUrENa – desiring for aspects which are impossible to attain and not being content (analEna – … Read more

3.39 āvṛtaṁ jñānam etena (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 38 Simple āvṛtaṁ jñānam etena jñānino nitya-vairiṇā kāma-rūpeṇa kaunteya duṣpūreṇānalena ca ‘The understanding (jñāna[4. Jñāna is a term in Samskṛit, which, according to the place where it occurs, variously means, knowledge, wisdom, reason, understanding, sense intelligence, intellect, consciousness and … Read more

3.38 dhUmEnAvriyathE vahnir

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 37 SlOkam – Original dhUmEnAvriyathE vahnir yathAdarSo malEna cha | yathOlbEnAvruthO garbhas thathA thEnEdham Avrutham || word-by-word meaning vahni: – fire yathA dhUmEna AvriyathE – as covered by smoke AdharSa: – mirror (yathA) cha malEna (AvriyathE) – as covered … Read more