3.29 prakṛter guṇa-sammūḍhāḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 28 Simple prakṛter guṇa-sammūḍhāḥ sajjante guṇa-karmasu tān akṛtsna-vido mandān kṛtsna-vin na vicālayet ‘Deluded by matter’s guṇas[1. See Lect: XIV for an exhaustive treatment of the gunās. These are the three main characteristics of matter which keep the world moving. … Read more

3.28 thathva vith thu mahAbAhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 27 SlOkam – Original thathva vith thu mahAbhAhO guNa karma vibhAgayO: | guNA guNEshu varthantha ithi mathvA na sajjathE || word-by-word meaning mahAbhAhO – Oh mighty armed! guNa karma vibhAgayO: thathvavith thu – One who understands the classification of … Read more

3.28 tattva-vit tu mahā-bāho (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 27 Simple tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ guṇā guṇeṣu vartanta iti matvā na sajjate ‘Whereas the truth-knower, O mighty-armed! of the nature and work of the guṇas[1. See Lect: XIV for an exhaustive treatment of the gunās. These are the … Read more

3.27 prakruthE: kriyamANAni

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 26 SlOkam – Original prakruthE: kriyamANAni guNai: karmANi sarvaSa: | ahankAra vimUdAthmA karthAham ithi manyathE || word-by-word meaning ahankAra vimUdAthmA – one whose AthmA is covered by ahankAram (considering one’s body as the soul) prakruthE: guNai: – by the … Read more

3.27 prakṛteḥ kriyamāṇāni (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 26 Simple prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ahaṅkāra-vimūḍhātmā kartāham iti manyate ‘All kinds of activities are born of the guṇās[1. Guṇās=qualities of matter. See Lect: XIV for an exhaustive treatment of the gunās. These are the three main characteristics … Read more

3.26 na budhdhi bhEdham janayEdh

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 25 SlOkam – Original na budhdhi bhEdham janayEdh agyAnAm karmasanginAm | jOshayEth sarvakarmANi vidhvAn yuktha: samAcharan || word-by-word meaning agyAnAm – not aware of the nature of AthmA in full karmasanginAm – for the mumukshus who are connected to … Read more

3.26 na buddhi-bhedaṁ janayed (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 25 Simple na buddhi-bhedaṁ janayed ajñānāṁ karma-saṅginām joṣayet sarva-karmāṇi vidvān yuktaḥ samācaran ‘Let not be unsettled, the mind of the unwise, attached to works. Let the wise heartily (yuktaḥ) enter into works, to encourage them.’ The unwise (avidvāmsaḥ): are … Read more

3.25 sakthA: karmaNyavidhvAmsO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 24 SlOkam – Original sakthA: karmaNyavidhvAmsO yathA kurvanthi bhAratha | kuryAdh vidhvAms thathAsaktaS chikIrshur lOkasangraham || word-by-word meaning bhAratha – Oh descendant of bharatha! karmaNi sakthA: – being the ones who are inevitably connected to karma avidhvAmsa: – those … Read more

3.25 saktāḥ karmaṇy avidvāṁso (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 24 Simple saktāḥ karmaṇy avidvāṁso yathā kurvanti bhārata kuryād vidvāṁs tathāsaktaś cikīrṣur loka-saṅgraham ‘Like the unwise, attached to works, act, Bhārata! (but) let the wise, in the interests of the world, also act, but unattached.’ >> Chapter 3 verse … Read more

3.24 uthsIdhEyur imE lokA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 3 << Chapter 3 verse 23 SlOkam – Original uthsIdhEyur imE lokA na kuryAm karma chEdh aham | sankarasya cha karthA syAm upahanyAm imA: prajA: || word-by-word meaning aham – I karma – actions (pertaining to the heritage of the family I am born … Read more