4.32 Evam bahuvidhA yagyA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 31 SlOkam – Original Evam bahuvidhA yagyA vithathA brahmaNO mukhE | karmajAn vidhdhi thAn sarvAn Evam gyAthvA vimOkshyasE || word-by-word meaning Evam – in this manner bahuvidhA: – many types yagyA: – karma yOgas brahmaNa: mukhE – in the … Read more

4.32 evaṁ bahu-vidhā yajñā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 31 Simple evaṁ bahu-vidhā yajñā vitatā brahmaṇo mukhe karma-jān viddhi tān sarvān evaṁ jñātvā vimokṣyase ‘Thus have the varieties of yajña been expounded, as means leading to brahma (ātma). Know them all as springing from action (karma), Knowing thus, … Read more

4.31 nAyam lOkO’sthyayagyasya

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 30.5 SlOkam – Original nAyam lOkO’sthyayagyasya kuthO’nya: kuru-saththama || word-by-word meaning kuru saththama – oh best among the descendants of kuru clan! ayagyasya – one who is devoid of nithya/naimiththika karma (daily/specific vaidhika activities) ayam lOka: na –  even … Read more

4.31 nāyaṁ loko ’sty ayajñasya (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 30.5 Simple nāyaṁ loko ’sty ayajñasya kuto ’nyaḥ kuru-sattama ‘To the non-sacrificer, this world is not; whence the other (world), O Kuru-best!?.’ To the man, who is without yajña (sacrifice), —i.e. who does not perform the Mahayajñas[1. The five … Read more

4.30.5 yagyaSishtAmruthabhujO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 30 SlOkam – Original yagyaSishtAmruthabhujO yAnthi brahma sanAthanam | word-by-word meaning yagya SishtAmrutha bhuja: – those who only eat the remnants of yagya sanAthanam – ancient brahma – true nature of AthmA (self) which has brahma as the AthmA … Read more

4.30.5 yajña-śiṣṭāmṛta-bhujo (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 30 Simple yajña-śiṣṭāmṛta-bhujo yānti brahma sanātanam ‘The eaters of the nectar-like remnants of yajña-offered food repair to the eternal Brahm.’ Beginning from ‘wealth-sacrifice’ and up to ‘Prāṇāyāma,’ are the several varieties of Karma-Yoga, engaged in by men according to … Read more

4.30 sarvE’pyEthE yagyavidhO

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 29 SlOkam – Original sarvE’pyEthE yagyavidhO yagyakshapithakalmashA: || word-by-word meaning EthE sarvE api – All these karma yOgis who are engaged in aforementioned activities starting from dhaiva yagya until prANAyAma yagya vidha: – are those who know and practice … Read more

4.30 sarve ’py ete yajña-vido (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 29 Simple sarve ’py ete yajña-vido yajña-kṣapita-kalmaṣāḥ ‘All these are yajña-knowers, the yajña effacing their sins.’ >> Chapter 4 verse 30.5 archived in http://githa.koyil.org pramEyam (goal) – http://koyil.org pramANam (scriptures) – http://granthams.koyil.org pramAthA (preceptors) – http://acharyas.koyil.org SrIvaishNava education/kids portal … Read more

4.29 apAnE juhvathi prANam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 28 SlOkam – Original apAnE juhvathi prANam prANE ’pAnam thathAparE | prANApAna gathI rudhvA prANAyAmaparAyaNA: || aparE niyathAhArA: prANAn prANEshu juhvathi | word-by-word meaning prANAyAma parAyaNA: – Those who are focussed on prANAyAma niyathAhArA: – with regulated food habits … Read more

4.29 apāne juhvati prāṇaṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 4 << Chapter 4 verse 28 Simple apāne juhvati prāṇaṁ prāṇe ’pānaṁ tathāpare prāṇāpāna-gatī ruddhvā prāṇāyāma-parāyaṇāḥ apare niyatāhārāḥ prāṇān prāṇeṣu juhvati ‘Others, the practicers of prāṇāyāma[1. The controlling and regulation of breath. See Yoga Sutra I-34, and Haṭha-yoga-pradīpika and other works on Yoga. Prāṇa … Read more