5.25 labhanthE brahmanirvANam

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 24 SlOkam – Original labhanthE brahmanirvANam  rishaya: kshINakalmashA: | chinnadhvaidhA yathAthmAna: sarva-bhUthahithE rathA: || word-by-word meaning chinnadhvaidhA – being freed from the pairs [of cold-heat etc] yathAthmAna: – having a mind which is exclusively focussed on the AthmA sarva … Read more

5.25 labhante brahma-nirvāṇam (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 24 Simple labhante brahma-nirvāṇam ṛṣayaḥ kṣīṇa-kalmaṣāḥ chinna-dvaidhā yatātmānaḥ sarva-bhūta-hite ratāḥ ‘Those, the Seers, who have cut the ‘pairs’[1. The sense-contacts with external phenomena is sensations which are the sense-with-mind-contacts, ‘cold-heat’, etc., and then follow the reactions, pleasures and pains.] … Read more

5.24 yO’ntha:sukhO’ntharArAmas

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 23 SlOkam – Original yO’ntha:sukhO’ntharArAmas thathAntharjyOthir Eva ya: | sa yOgI brahmanirvANam brahmabhUthO’dhigachchathi || word-by-word meaning ya: – That person anthassukha: (Eva) – having self-enjoyment as the only joy (ya:) antharArAma: (yEva) – (that person) who only has that … Read more

5.24 yo ’ntaḥ-sukho ’ntar-ārāmas (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 23 Simple yo ’ntaḥ-sukho ’ntar-ārāmas tathāntar-jyotir eva yaḥ sa yogī brahma-nirvāṇaṁ brahma-bhūto ’dhigacchati ‘Who finds joy within, enjoyment within, and similarly light within alone, he, the brahma-like yogi, attains brahma-bliss.’ Antas-sukhaḥ is he who feels the desire for the … Read more

5.23 SaknOthIhaiva ya: sOdum

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 22 SlOkam – Original SaknOthIhaiva ya: sOdum prAk SarIravimOkshaNAth | kAmakrOdhOdhbhavam vEgam sa yuktha: sa sukhI nara: || word-by-word meaning SarIra vimOkshaNAth prAk – before shedding the body iha Eva – at this present time itself (i.e., in the … Read more

5.23 śaknotīhaiva yaḥ soḍhuṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 22 Simple śaknotīhaiva yaḥ soḍhuṁ prāk śarīra-vimokṣaṇāt kāma-krodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ ‘That man is fit (yuktaḥ), and is happy, who, even here, before deliverance from body, is able to resist the violence born of lust and … Read more

5.22 yE hi samsparSajA bhogA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 21 SlOkam – Original yE hi samsparSajA bhogA dhu:kha yOnaya Eva thE | Adhyantavantha: kaunthEya na thEshu ramathE budha: || word-by-word meaning kaunthEya – Oh son of kunthI! yE samsparSajA: bhOgA: – those sensual pleasures which are derived by … Read more

5.22 ye hi saṁsparśa-jā bhogā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 21 Simple ye hi saṁsparśa-jā bhogā duḥkha-yonaya eva te ādy-antavantaḥ kaunteya na teṣu ramate budhaḥ ‘As verily the contact-derived delights are wombs of grief, with beginnings and endings, no sage, Kaunteya[1. Cognomen of Arjuna (Son of Kunti = Arjuna).]! … Read more

5.21 bAhyasparSEshvasakthAtmA

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 20 SlOkam – Original bAhyasparSEshvasakthAthmA vindhathyAthmani yath sukham | sa brahmayOgayukthAthmA sukham akshayam aSnuthE || word-by-word meaning ya: – that karma yOgi bAhya sparSEshu – external sensual pleasures asakthAthmA – being unattached Athmani – in AthmA (who is in-dwelling) … Read more

5.21 bāhya-sparśeṣv asaktātmā (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 5 << Chapter 5 verse 20 Simple bāhya-sparśeṣv asaktātmā vindaty ātmani yat sukham sa brahma-yoga-yuktātmā sukham akṣayam aśnute ‘With mind unattached to external contacts (sense-delights), whoso feels delight in ātma (itself), joins himself in mind, to brahma-yoga, and tastes eternal bliss.’ Thus, in the … Read more