6.34 chanchalam hi mana: krishNa

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 33 SlOkam – Original chanchalam hi mana: krishNa pramAthi balavadh dhrudam | thasyAham nigraham manyE vAyOr iva sudhushkaram || word-by-word meaning hi – because mana: – mind is chanchalam – (naturally) wavering balavath – strong (hence) pramAthi – bewildering … Read more

6.34 cañcalaṁ hi manaḥ kṛṣṇa (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 33 Simple cañcalaṁ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham tasyāhaṁ nigrahaṁ manye vāyor iva su-duṣkaram ‘Kṛishṇa[2. The 58th and 554th name of God. Its etymology is ‘Krishir-bhū-vācakaś-śabdo ṇaścha nirvṛiti-vācha-kaḥ, Kṛishṇastad-bhāva-yogācca &c., (Bhārata, Ud. Parva. 69-5).]!, verily is the mind … Read more

6.33 yOyam yOgas thvayA prOktha:

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 32 SlOkam – Original arjuna uvAcha yOyam yOgas thvayA prOktha: sAmyEna madhusUdhana | EthasyAham na paSyAmi chancalathvAth sthithim sthirAm || word-by-word meaning arjuna uvAcha –  arjuna said madhusUdhana krishNa – Oh krishNa who killed the demon madhu! ya: ayam … Read more

6.33 yo ’yaṁ yogas tvayā proktaḥ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 32 Simple arjuna uvāca yo ’yaṁ yogas tvayā proktaḥ sāmyena madhusūdana etasyāhaṁ na paśyāmi cañcalatvāt sthitiṁ sthirām Queries Arjuna:— ‘What this sameness-seeing yoga (or doctrine of meditation) is, that thou hast expounded, Madhusūdana[1. The 74th name of God. One … Read more

6.32 AthmaupamyEna sarvathra

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 31 SlOkam – Original AthmaupamyEna sarvathra samam paSyathi yOrjuna | sukham vA yadhi vA du:kham sa yOgI paramO matha: || word-by-word meaning arjuna – Oh arjuna! sarvathra – everywhere AthmaupamyEna – as the AthmAs have equality (as explained previously) … Read more

6.32 ātmaupamyena sarvatra (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 31 Simple ātmaupamyena sarvatra samaṁ paśyati yo ’rjuna sukhaṁ vā yadi vā duḥkhaṁ sa yogī paramo mataḥ ‘He is to be known as the superior yogi, Arjuna! who, by reason of ātma-similitude, looketh everywhere, on happiness or misery, as … Read more

6.31 sarvabhUthasthitham yO mAm

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 30 SlOkam – Original sarvabhUthasthitham yO mAm bhajathyEkathvam Asthitha: | sarvathA varthamAnO’pi sa yogI mayi varthathE || word-by-word meaning sarva bhUtha sthitham mAm – Me who is present in all AthmAs (seeing the equality in the state of previously … Read more

6.31 sarva-bhūta-sthitaṁ yo māṁ (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 30 Simple sarva-bhūta-sthitaṁ yo māṁ bhajaty ekatvam āsthitaḥ sarvathā vartamāno ’pi sa yogī mayi vartate ‘He, taking his stand in unity, worshippeth Me, Abidant in all beings, —that yogi, in whatever condition he be, dwelleth in Me.’ Ekatvam-āsthitaḥ=the taking … Read more

6.30 yO mAm paSyathi sarvathra

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 29 SlOkam – Original yO mAm paSyathi sarvathra sarvam cha mayi paSyathi | thasyAham na praṇaSyAmi sa cha mE na praṇaSyathi || word-by-word meaning ya: – whosoever mAm – me sarvathra paSyathi – sees (my qualities) in all AthmAs … Read more

6.30 yo māṁ paśyati sarvatra (Original)

SrI:  SrImathE SatakOpAya nama:  SrImathE rAmAnujAya nama:  SrImath varavaramunayE nama: Chapter 6 << Chapter 6 verse 29 Simple yo māṁ paśyati sarvatra sarvaṁ ca mayi paśyati tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati ‘Whoso perceiveth Me everywhere, and perceiveth all in Me, to him I am never lost, nor to Me is he lost.'[2. … Read more